श्री अन्नपूर्णा स्तोत्र 


॥ अन्नपूर्णास्तोत्रम्  ॥ 

श्रीब्रह्मभैरव उवाच –
 
साधनानि च सर्वाणि श्रुतानि तव सुव्रत ।
 
इदानीं वद देवेश स्तोत्राणि कवचानि च ॥ १॥
 
श्रीशिव उवाच –
 
कथयामि तव स्नेहात् स्तोत्राणि कवचानि च ।
 
अन्नपूर्णाप्रीतिदानि सावधानोऽवधारय ॥ २॥
 
 
ह्रींकारं प्रथमं नमो भगवति स्वाहावसानां ध्रुवं,
 
मन्त्रं सप्तदशाक्षरं जपति ते माहेश्वरि प्रोक्षितम् ।
 
 
ध्यायेऽम्बे तरुणारुणं तव वपुर्नित्यान्नपूर्णे शिवे,
 
गेहे तस्य विराजते सरभसं दिव्यान्नराशिर्ध्रुवम् ॥ ३॥
 
 
ह्रींकारमुर्तिं कमनीयवक्त्रां चन्द्राङ्करेखान्वितभालभागाम् ।
 
ईशान्कान्तां प्रणमामि नित्यां लक्ष्मीविलासास्पदपादपीठाम् ॥ ४॥
 
 
नमोऽस्तु तुभ्यं गिरिराजकन्ये नमोऽस्तु कामान्तकवल्लभायै ।
 
नमोऽस्तु पङ्के रुहलोचनायै नमः शिवायै शशिभूषणायै ॥ ५॥
 
 
वामे करेऽमृतमयं कलशञ्च दक्षे, स्वर्णाङ्कितां ननु पल्लान्नमयीञ्च दर्वीम् ।
 
चित्रां सुवर्णवसनां गिरिशस्य कान्तां, सत्पद्मपत्रनयनां मनसाहमीडे ॥ ६॥
 
 
वामे माणिक्यपात्रं मधुरसभरितं बिभ्रतीं पाणिपद्मे,
 
दिव्यैरत्नैः प्रपूर्णां मणिमयवलये दक्षिणे रत्नदर्वीम् ।
 
 
रक्ताङ्गी पीनतुङ्गस्तनभरविलसंस्तारहारां त्रिनेत्रां,
 
वन्दे पूर्णेन्दुबिम्बप्रतिनिधिवदनामम्बिकामन्नपूर्णाम् ॥ ७॥
 
 
भगवति भवरोगात् पीडितं दुष्कृतोत्थात्,
 
सुतदुहितृकलत्रोपद्रवेणानुजातम् ।
 
 
विलसदमृतदृष्ट्या वीक्ष्य विभ्रान्तचित्तम्,
 
सकलभुवनमातस्त्राहि मामन्नपूर्णे ॥ ८॥
 
 
माहेश्वरीमाश्रितकल्पवल्लीमहं भवच्छेदकरीं भवानीम् ।
 
क्षुधार्तजायातनयाभ्युपेतस्त्वामन्नपूर्णां शरणं प्रपद्ये ॥ ९॥
 
 
दारिद्र्यदावानलदह्यमानं नमोऽन्नपूर्णे गिरिराजकन्ये ।
 
कृपाम्बुवर्षैरभिषिञ्च त्वं मां त्वत्पादपद्मार्पितचित्तवृत्तिम् ॥ १०॥
 
 
इत्यन्नपूर्णास्तवरत्नमेतच्छ्लोकाष्टकं यः पठतीह भक्त्या ।
 
तस्मै ददात्यन्नसमृद्धिराशिं श्रियञ्च विद्याञ्च परत्र मुक्तिम् ॥ ११॥
 
। इत्यन्नदाकल्पे षोडशपटले श्री अन्नपूर्णा स्तोत्र समाप्तम् ।
 
 
Annapoorna Stotra श्री अन्नपूर्णा स्तोत्र
श्री अन्नपूर्णा स्तोत्र

Leave a comment