श्री बगलामुखी हृदय स्तोत्र


वन्देऽहं देवीं पीतभूषणभूषिताम् । 

तेजोरुपमयीं देवीं पीततेजः स्वरुपिणीम् ।। १ ।।
 
 
गदाभ्रमणभिन्नाभ्रां भ्रकुटीभीषणाननाम् ।
 
भीषयन्तीं भीमशत्रून् भजे भव्यस्य भक्तिदाम् ।। २ ।।
 
 
पूर्ण-चन्द्रसमानास्यां पीतगन्धानुलेपनाम् ।
 
पीताम्बरपरीधानां पवित्रामाश्रयाम्यहम् ।। ३ ।।
 
 
पालयन्तीमनुपलं प्रसमीक्ष्याऽवनीतले ।
 
पीताचाररतां भक्तां स्ताम्भवानीं भजाम्यहम् ।। ४ ।।
 
 
पीतपद्मपदद्वन्द्वां चम्पकारण्य रुपिणीम् ।
 
पीतावतंसां परमां वन्दे पद्मजवन्दिताम् ।। ५ ।।
 
 
लसञ्चारुसिञ्जत्सुमञ्जीरपादां चलत्स्वर्णकर्णावतंसाञ्चितास्याम् ।
 
वलत्पीतचन्द्राननां चन्द्रवन्द्यां भजे पद्मजादीड्यसत्पादपद्माम् ।। ६ ।।
 
 
 
सुपीताभयामालया पूतमन्त्रं परं ते जपन्तो जयं संलभन्ते ।
 
रणे रागरोषाप्लुतानां रिपूणां विवादे बलाद्वैरकृद्-घातमातः ।। ७ ।।
 
 
भरत्पीतभास्वत्प्रभाहस्कराभां गदागञ्जितामित्रगर्वां गरिष्ठाम् ।
 
गरीयोगुणागारगात्रां गुणाढ्यां गणेशादिगम्यां श्रये निर्गुणाड्याम् ।। ८ ।।
 
 
जना ये जपन्त्युग्रबीजं जगत्सु परं प्रत्यहं ते स्मरन्तः स्वरुपम् ।
 
भवेद् वादिनां वाङ्मुखस्तम्भ आद्ये जयो जायते जल्पतामाशु तेषाम् ।। ९ ।।
 
 
तव ध्याननिष्ठाप्रतिष्ठात्मप्रज्ञावतां पादपद्मार्चने प्रेमयुक्ताः ।
 
प्रसन्ना नृपाः प्राकृताः पण्डिता वा पुराणादिगा दासतुल्या भवन्ति ।। १० ।।
 
 
नमामस्ते मातः कनक-कमनीयाङ्घ्रीजलजम् ।
 
बलद्विद्युद्वर्णं घन-मितिर-विध्वंस-करणम् ।।
 
 
भवाब्धौ मग्नात्मोत्तरणकरणं सर्वशरणम् ।
 
प्रपन्नानां मातर्जगति बगले दुःखदमनम् ।। ११ ।।
 
 
ज्वलज्ज्योत्स्ना रत्नाकरमणिविभुषिक्तांक भवनम् ।
 
स्मरामस्ते धाम स्मरहरहरीन्द्रेन्दुप्रमुखैः ।।
 
 
अहोरात्रं प्रातः प्रणयनवनीयं सुविशदम् ।
 
परं पीताकारं परिचितमणिद्वीपवसनम् ।। १२ ।।
 
 
वदामस्ते मातः श्रुतिसुखकरं नाम ललितम् ।
 
लसन्मात्रावर्णं जगति बगलेति प्रचरितम् ।
 
चलन्तस्तिष्ठन्तो वयमुपविशन्तोऽपि शयने ।
 
भजामोयच्छ्रेयो दिवि दूरवलभ्यं दिविषदाम् ।। १३ ।।
 
 
 
पदार्चायां प्रीतिः प्रतिदिनमपूर्वा प्रभवतु ।
 
यथा ते प्रासन्न्यं प्रतिपलमपरक्ष्यं प्रणमताम् ।।
 
 
अनल्पं तन्मातर्भवति भृतभक्तया भवतु नो ।
 
दिशातः सद्-भक्तिं भुवि भगवतां भूरि भवदाम् ।। १४ ।।
 
 
मम सकलरिपूणां वाङ्मुखे स्तम्भयाशु ।
 
भगवति रिपुजिह्वां कीलय प्रस्थतुल्याम् ।।
 
 
व्यवसितखलबुद्धिं नाशयाऽऽशु प्रगल्भाम् ।
 
मम कुरु बहुकार्यं सत्कृपेऽम्ब प्रसीद ।। १५ ।।
 
 
व्रजतु मम रिपुणां सद्यनि प्रेतसंस्था ।
 
करधृतगदया तान् घातयित्वाऽऽशु रोषात् ।।
 
 
सधनवसनधान्यं सद्म तेषां प्रदह्य ।
 
पुनरपि बगला स्वस्थानमायातु शीघ्रम् ।। १६ ।।
 
 
करघृतुरिपुजिह्वा पीडनव्यग्रहस्तां ।
 
पुनरपि गदया तांस्ताडयन्तीं सुतन्त्राम् ।।
 
 
प्रणतसुरगणानां पालिकां पीतवस्त्रां ।
 
बहुबलबगलान्तां पीतवस्त्रां नमामः ।। १७ ।।
 
 
हृदयवचनकायः कुर्वतां भक्तिपुञ्जं ।
 
प्रकटति करुणार्द्रा प्रीणती जल्पतीति ।।
 
 
धनमथ बहुधान्यं पुत्रपौत्रादिवृद्धिः ।
 
सकलमपि किमेभ्यो देयमेवं त्ववश्यम् ।। १८ ।।
 
 
तव चरणसरोजं सर्वदा सेव्यमानं ।
 
द्रुहिणहरिहराद्यैर्देववृन्दैः शरण्यम् ।।
 
 
मृदुलमपि शरं ते शर्म्मदं सूरिसेव्यं ।
 
वयमिह करवामो मातरेतद् विधेयम् ।। १९ ।।
 
 
।। फल-श्रुति ।।
 
बगलाहृदयस्तोत्रमिदं भक्तिसमन्वितः ।
 
पठेद् यो बगला तस्य प्रसन्ना पाठतो भवेत् ।। २० ।।
 
 
पीता ध्यान परो भक्तो यः श्रृणोत्यविकल्पत ।
 
निष्कल्मषो भवेन् मर्त्यो मृतो मोक्षमवाप्नुयात् ।। २१ ।।
 
 
आश्विनस्य सिते पक्षे महाष्टम्यां दिवानिशम् ।
 
यस्त्विदं पठते प्रेम्णा बगलाप्रीतिमेति सः ।। २२ ।।
 
 
देव्यालये पठन् मर्त्यो बगलां ध्यायतीश्वरीम् ।
 
पीतवस्त्रावृतो यस्तु तस्य नश्यन्ति शत्रवः ।। २३ ।।
 
 
पीताचाररतो नित्यं पीतभूषां विचिन्तयन् ।
 
बगलां यः पठेन् नित्यं हृदयस्तोत्रमुत्तमम् ।। २४ ।।
 
 
न किञ्चिद्दुर्लभं तस्यदृश्यते जगतीतले ।
 
शत्रवो ग्लानिर्मायान्ति तस्य दर्शनमात्रतः ।। २५ ।।
 
 
श्रीरुद्र-यामले उत्तर-खण्डे बगला-पटले श्रीबगलाहृदयम् ।।
 

 

माँ बगलामुखी हृदय स्तोत्र
माँ बगलामुखी हृदय स्तोत्र

माँ बगलामुखी हृदय स्तोत्र PDF


Leave a comment