आर्त त्राण परायण गंगाधर अष्टकम 

क्षीराम्भोनिधिमन्थनोद्भवविषात् संदह्यमानान् सुरान्,
 
ब्रह्मादीनवलोक्य यः करुणया हालाहलाख्यं विषम् ।
 
 
निश्शंकं निजलीलया कबलयन् लोकान् ररक्षादरात्,
 
आर्तत्राणपरायणः स भगवान् गंगाधरो मे गतिः ॥ १ ॥
 
 
क्षीरं स्वादु निपीय मातुलगृहे गत्वा स्वकीयं गृहं,
 
क्षीरालाभवशेन खिन्नमनसे घोरं तपः कुर्वते ।
 
 
कारुण्यादुपमन्यवे निरवधिं क्षीरांबुधिं दत्तवान्,
 
आर्तत्राणपरायणः स भगवान् गंगाधरो मे गतिः ॥ २ ॥
 
 
मृत्युं वक्षसि ताडयन् निजपदध्यानैकभक्तं मुनिं,
 
मार्कण्डेयमपालयत् करुणया लिङ्गाद्विनिर्गत्य यः ।
 
 
नेत्राम्भोजसमर्पणेन हरयेऽभीष्टं रथांगं ददौ,
 
आर्तत्राणपरायणः स भगवान् गंगाधरो मे गतिः ॥ ३ ॥
 
 
व्यूढं द्रोणजयद्रथादिरथिकैः सैन्यं महत् कौरवं,
 
दृष्ट्वा कृष्णसहायवन्तमपि तं भीतं प्रपन्नार्तिहा ।
 
 
पार्थं रक्षितवान् अमोघविषयं दिव्यास्त्रमुद्बोधयन्
 
आर्तत्राणपरायणः स भगवान् गंगाधरो मे गतिः ॥ ४ ॥
 
 
बालं शैवकुलोद्भवं परिहसत् स्वज्ञातिपक्षाकुलं,
 
खिद्यन्तं तव मूर्ध्नि पुष्पनिचयं दातुं समुद्यत्करम् ।
 
 
दृष्ट्वाऽऽनम्य विरिञ्चिरम्यनगरे पूजां त्वदीयं भजन्,
 
आर्तत्राणपरायणः स भगवान् गंगाधरो मे गतिः ॥ ५ ॥
 
 
संत्रस्तेषु पुरा पुरासुरभयात् इन्द्रादिबृन्दारके,
 
ष्वारूढो धरणीरथं श्रुतिहयं कृत्वा मुरारिं शरम् ।
 
 
रक्षन् यः कृपया समस्तविबुधान् जित्वा सुरारीन् क्षणात्,
 
आर्तत्राणपरायणः स भगवान् गंगाधरो मे गतिः ॥ ६ ॥
 
 
श्रौतस्मार्तपथे पराङ्मुखमपि प्रोद्यन्महापातकं,
 
विश्वातीतमपि त्वमेव गतिरित्यालापयन्तं सकृत् ।
 
 
रक्षन् यः करुणापयोनिधिरिति प्राप्तप्रसिद्धिः पुरा,
 
आर्तत्राणपरायणः स भगवान् गंगाधरो मे गतिः ॥ ७ ॥
 
 
गांगं वेगमवाप्य मान्यविबुधैः वोढुं पुरा याचितो,
 
दृष्ट्वा भक्तभगीरथेन विनुतो रुद्रो जटामण्डले ।
 
 
कारुण्यादवनीतले सुरनदीं आपूरयन् पावनीं,
 
आर्तत्राणपरायणः स भगवान् गंगाधरो मे गतिः ॥ ८ ॥
 
Artatrana Parayana Gangadhar Ashtakam आर्त त्राण परायण गंगाधर अष्टकम
 

Leave a comment