श्री विश्वकर्मा अष्टकम 

॥ विश्वकर्माष्टकम् ॥
 
निरञ्जनो निराकारः निर्विकल्पो मनोहरः ।
 
निरामयो निजानन्दः निर्विघ्नाय नमो नमः ॥ १॥
 
 
अनादिरप्रमेयश्च अरूपश्च जयाजयः ।
 
लोकरूपो जगन्नाथः विश्वकर्मन्नमो नमः ॥ २॥
 
 
नमो विश्वविहाराय नमो विश्वविहारिणे ।
 
नमो विश्वविधाताय नमस्ते विश्वकर्मणे ॥ ३॥
 
 
नमस्ते विश्वरूपाय विश्वभूताय ते नमः ।
 
नमो विश्वात्मभूथात्मन् विश्वकर्मन्नमोऽस्तु ते ॥ ४॥
 
 
विश्वायुर्विश्वकर्मा च विश्वमूर्तिः परात्परः ।
 
विश्वनाथः पिता चैव विश्वकर्मन्नमोऽस्तु ते ॥ ५॥
 
 
विश्वमङ्गलमाङ्गल्यः विश्वविद्याविनोदितः ।
 
विश्वसञ्चारशाली च विश्वकर्मन्नमोऽस्तु ते ॥ ६॥
 
 
विश्वैकविधवृक्षश्च विश्वशाखा महाविधः ।
 
शाखोपशाखाश्च तथा तद्वृक्षो विश्वकर्मणः ॥ ७॥
 
 
तद्वृक्षः फलसम्पूर्णः अक्षोभ्यश्च परात्परः ।
 
अनुपमानो ब्रह्माण्डः बीजमोङ्कारमेव च ॥ ८॥
 
 । इति विश्वकर्माष्टकं सम्पूर्णम् ।
 
Vishwakarma Ashtak श्री विश्वकर्मा अष्टकम
 

Leave a comment