श्री त्रिपुर भैरवी अष्टोत्तर शतनाम स्तोत्रम्


॥ श्रीगणेशाय नमः ॥

 
॥ श्रीउमामहेश्वराभ्यां नमः ॥
 
॥ अथ भैरव्यष्टोत्तरशतनामस्तोत्रप्रारंभः ॥
 
श्रीदेव्युवाच ।
 
कैलासवासिन्भगवन्प्राणेश्वर कृपानिधे ।
भक्तवत्सल भैरव्या नाम्नामष्टोत्तरं शतम् ॥ १॥
 
न श्रुतं देवदेवेश वद मां दीनवत्सल ।
श्रीशिव उवाच ।
शृणु प्रिये महागोप्यं नाम्नामष्टोत्तरं शतम् ॥ २॥
 
भैरव्याः शुभदं सेव्यं सर्वसम्पत्प्रदायकम् ।
यस्यानुष्ठानमात्रेण किं न सिद्ध्यति भूतले ॥ ३॥
 
ॐ भैरवी भैरवाराध्या भूतिदा भूतभावना ।
कार्य्या ब्राह्मी कामधेनुः सर्वसम्पत्प्रदायिनी ॥ ४॥
 
त्रैलोक्यवन्दिता देवी महिषासुरमर्द्दिनी ।
मोहघ्नी मालतीमाला महापातकनाशिनी ॥ ५॥
 
क्रोधिनी क्रोधनिलया क्रोधरक्तेक्षणा कुहूः ।
त्रिपुरा त्रिपुराधारा त्रिनेत्रा भीमभैरवी ॥ ६॥
 
देवकी देवमाता च देवदुष्टविनाशिनी ।
दामोदरप्रिया दीर्घा दुर्गा दुर्गतिनाशिनी ॥ ७॥
 
लम्बोदरी लम्बकर्णा प्रलम्बितपयोधरा ।
प्रत्यङ्गिरा प्रतिपदा प्रणतक्लेशनाशिनी ॥ ८॥
 
प्रभावती गुणवती गणमाता गुहेश्वरी ।
क्षीराब्धितनया क्षेम्या जगत्त्राणविधायिनी ॥ ९॥
 
महामारी महामोहा महाक्रोधा महानदी ।
महापातकसंहर्त्री महामोहप्रदायिनी ॥ १०॥
 
विकराला महाकाला कालरूपा कलावती ।
कपालखट्वाङ्गधरा खड्गखर्प्परधारिणी ॥ ११॥
 
कुमारी कुङ्कुमप्रीता कुङ्कुमारुणरञ्जिता ।
कौमोदकी कुमुदिनी कीर्त्त्या कीर्त्तिप्रदायिनी ॥ १२॥
 
नवीना नीरदा नित्या नन्दिकेश्वरपालिनी ।
घर्घरा घर्घरारावा घोरा घोरस्वरूपिणी ॥ १३॥
कलिघ्नी कलिधर्मघ्नी कलिकौतुकनाशिनी ।
किशोरी केशवप्रीता क्लेशसङ्घनिवारिणी ॥ १४॥
 
महोत्तमा महामत्ता महाविद्या महीमयी ।
महायज्ञा महावाणी महामन्दरधारिणी ॥ १५॥
 
मोक्षदा मोहदा मोहा भुक्तिमुक्तिप्रदायिनी ।
अट्टाट्टहासनिरता कङ्कणन्नूपुरधारिणी ॥ १६॥
 
दीर्घदंष्ट्रा दीर्घमुखी दीर्घघोणा च दीर्घिका ।
दनुजान्तकरी दुष्टा दुःखदारिद्र्यभञ्जिनी ॥ १७॥
 
दुराचारा च दोषघ्नी दमपत्नी दयापरा ।
मनोभवा मनुमयी मनुवंशप्रवर्द्धिनी ॥ १८॥
 
श्यामा श्यामतनुः शोभा सौम्या शम्भुविलासिनी ।
इति ते कथितं दिव्यं नाम्नामष्टोत्तरं शतम् ॥ १९॥
भैरव्या देवदेवेश्यास्तव प्रीत्यै सुरेश्वरि ।
अप्रकाश्यमिदं गोप्यं पठनीयं प्रयत्नतः ॥ २०॥
 
देवीं ध्यात्वा सुरां पीत्वा मकारपञ्चकैः प्रिये ।
पूजयेत्सततं भक्त्या पठेत्स्तोत्रमिदं शुभम् ॥ २१॥
 
षण्मासाभ्यंतरे सोऽपि गणनाथसमो भवेत् ।
किमत्र बहुनोक्तेन त्वदग्रे प्राणवल्लभे ॥ २२ ॥
 
सर्वं जानासि सर्वज्ञे पुनर्मां परिपृच्छसि ।
न देयं परशिष्येभ्यो निन्दकेभ्यो विशेषतः ॥ २३॥
 
॥ इति श्री त्रिपुर भैरवी अष्टोत्तर शतनाम स्तोत्रम् सम्पूर्णम् ॥

श्री त्रिपुर भैरवी अष्टोत्तर शतनाम स्तोत्रम्
श्री त्रिपुर भैरवी अष्टोत्तर शतनाम स्तोत्रम्

Leave a comment