श्रीमद् दिव्य परशुराम अष्टक स्तोत्र  Divya Parshuram Ashtakam Stotram

॥ श्रीपरशुरामाष्टकम् ॥
 
 
॥ श्रीमद्दिव्यपरशुरामाष्टकस्तोत्रम् ॥
 
ब्रह्मविष्णुमहेशसन्नुतपावनाङ्घ्रिसरोरुहं,
 
 
नीलनीरजलोचनं हरिमाश्रितामरभूरुहम् ।
 
 
केशवं जगदीश्वरं त्रिगुणात्मकं परपूरुषं,
 
पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ १॥
 
 
अक्षयं कलुषापहं निरुपद्रवं करुणानिधिं,
 
वेदरूपमनामयं विभुमच्युतं परमेश्वरम् ।
 
 
हर्षदं जमदग्निपुत्रकमार्यजुष्टपदाम्बुजं,
 
पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ २॥
 
 
रैणुकेयमहीनसत्वकमव्ययं सुजनार्चितं,
 
विक्रमाढ्यमिनाब्जनेत्रकमब्जशार्ङ्गगदाधरम् ।
 
 
छत्रिताहिमशेषविद्यगमष्टमूर्तिमनाश्रयं,
 
पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ३॥
 
 
बाहुजान्वयवारणाङ्कुशमर्वकण्ठमनुत्तमं,
 
सर्वभूतदयापरं शिवमब्धिशायिनमौर्वजम् ।
 
 
भक्तशत्रुजनार्दनं निरयार्दनं कुजनार्दनं,
 
पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ४॥
 
 
जम्भयज्ञविनाशकञ्च त्रिविक्रमं दनुजान्तकं,
 
निर्विकारमगोचरं नरसिंहरूपमनर्दहम् ।
 
 
वेदभद्रपदानुसारिणमिन्दिराधिपमिष्टदं,
 
पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ५॥
 
 
निर्जरं गरुडध्वजं धरणीश्वरं परमोददं,
 
सर्वदेवमहर्षिभूसुरगीतरूपमरूपकम् ।
 
 
भूमतापसवेषधारिणमद्रिशञ्च महामहं,
 
पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ६॥
 
 
 
सामलोलमभद्रनाशकमादिमूर्तिमिलासुरं,
 
सर्वतोमुखमक्षिकर्षकमार्यदुःखहरङ्कलौ ।
 
 
वेङ्कटेश्वररूपकं निजभक्तपालनदीक्षितं,
 
पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ७॥
 
 
दिव्यविग्रहधारिणं निखिलाधिपं परमं महा-,
 
वैरिसूदनपण्डितं गिरिजातपूजितरूपकम् ।
 
 
बाहुलेयकुगर्वहारकमाश्रितावळितारकं,
 
पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ८॥
 
 
पर्शुरामाष्टकमिदं त्रिसन्ध्यं यः पठेन्नरः,
 
पर्शुरामकृपासारं सत्यं प्राप्नोति सत्वरम् ॥
 
 
॥ इति श्रीपूसपाटि रङ्गनायकामात्य भार्गवर्षिकृत श्रीमद् दिव्य परशुराम अष्टक स्तोत्र सम्पूर्णम् ॥
 
Srimad Divya Parshuram Ashtakam Stotram श्रीमद् दिव्य परशुराम अष्टक स्तोत्र
 

Leave a comment