श्री सुब्रह्मण्य भुजङ्ग स्त्रोत 



दा बालरूपापि विघ्नाद्रिहन्त्री महादन्तिवक्त्रापि पञ्चास्यमान्या ।

 
विधीन्द्रादिमृग्या गणेशाभिधा मे विधत्तां श्रियं कापि कल्याणमूर्तिः ॥१॥
 
 
न जानामि शब्दं न जानामिचार्थं न जानामि पद्यं न जानामि गद्यम् ।
 
चिदेका षडास्या हृदि द्योतते मे मुखान्निःसरन्ते गिरश्चापि चित्रम् ॥२॥
 
 
मयूराधिरूढं महावाक्यगूढं मनोहारिदेहं महच्चित्तगेहम् ।
 
महीदेवदेवं महावेदभावं महादेवबालं भजे लोकपालम् ॥३॥
 
यदा सन्निधानं गता मानवा मे भवाम्भोधिपारं गतास्ते तदैव ।
 
इति व्यञ्जयन्सिन्धुतीरे य आस्ते तमीडे पवित्रं पराशक्ति पुत्रम् ॥४॥
 
 
यथाब्धेस्तरङ्गा लयं यान्ति तुङ्गा-स्थैवापदः सन्निधौ सेवतां मे ।
 
इतीवोर्मिपङ्गक्तीर्नृणां दर्शयन्तं सदा भावये हृत्सरोजे गुहं तम् ॥५॥
 
 
गिरौ मन्निवासे नरा येऽधिरूढा-स्तदा पर्वते राजते तेऽधिरूढाः ।
 
इतीव ब्रुवन् गन्धशैलाधिरूढः स देवो मुदे मे सदा षण्मुखोऽस्तु ॥६॥
 
 
महाम्भोधितीरे महापापचोरे मुनीन्द्रानुकूले सुगन्धाख्यशैले ।
 
गुहायां वसन्तं स्वभासा लसन्तं जनार्तिं हरन्तं श्रयामो गुहं तम् ॥७॥
 
 
लसत्वर्णगेहे नृणां कामदोहे सुमस्तोमसंछन्नमाणिक्यमञ्चे ।
 
समुद्यत्सहस्रार्कतुल्यप्रकाशं सदा भावये कार्तिकेयं सुरेशम् ॥८॥
 
 
रणद्धंसके मञ्जुलेऽत्यन्तशोणे मनोहारिलावण्यपीयूषपूर्णे ।
 
मनःषट्पदो मे भवत्क्लेशतप्तः सदा मोदतां स्कन्द ते पादपद्मे ॥९॥
 

 

सुवर्णाभदिव्याम्बरैर्भासमानां क्वणत्किङ्किणीमेखलाशोभमानाम् ।
 
लसद्धेमपट्टेन विद्योतमानां कटिं भावये स्कन्द ते दीप्यमानाम् ॥१०॥
 
 
पुलिन्देशकन्याघनाभोगतुङ्ग्-स्तनालिङ्गनासक्तकाशमीररागम् ।
 
नमस्यामहं तारकरे तवोरः स्वभक्तावने सर्वदा सानुरागम् ॥११॥
 
 
विधौकॢप्तदण्डान्स्वलीलाधृताण्डा-न्निरस्तेभशुण्डान्द्विषत्कालदण्डान् ।
 
हतेन्द्रारिषण्डाञ्जगत्राणशौण्डान् सदा ते प्रचण्डाञ्श्रये बाहुदण्डान् ॥१२॥
 
 
सदा शारदाः षण्मृगाङ्का यदि स्युः समुद्यन्त एव स्थिताश्चेत्समन्तात् ।
 
सदा पूर्णबिम्बाः कलङ्कैश्च हीना-स्तदा त्वन्मुखानां ब्रुवे स्कन्द साम्यम् ॥१३॥
 
 
स्फुरन्मन्दहासैः सहंसानि चञ्च-त्कटाक्षावलीभृङ्गसंघोज्ज्वलानि ।
 
सुधास्यान्दिबिम्बाधराणीशसूनो तवालोकये षण्मुखाम्भोरुहाणि ॥१४॥
 
 
विशालेषु कर्णान्तदीर्घेष्वजस्त्रं दयास्यन्दिषु द्वादशस्वीक्षणेषु ।
 
मयीषत्कटाक्षः सकृत्पातितश्चे-द्भवेते दयाशील का नाम हानिः ॥१५॥
 
 
सुताङ्गोद्भवो मेऽसि जीवेति षड्धा जपन्मन्त्रमीशो मुदा चिघ्रते यान् ।
 
जगद्भारभृद्भ्यो जगन्नाथ तेभ्यः किरीटोज्ज्वलेभ्यो नमो मस्तकेभ्यः ॥१६॥
 
 
स्फुरद्रत्नकेयूरहाराभिराम-श्चलत्कुण्डलश्रीलसद्गण्डभागः ।
 
कटौ पीतवासाः करे चारु शक्तिः पुरस्तान्ममास्तां पुरारेस्तनूजः ॥१७॥
 
 
इहायाहि वत्सेति हस्तान्प्रसार्या-ह्वयत्यादराच्छंकरे मातुरङ्कात् ।
 
समुत्पत्य तातं श्रयन्तं कुमारं हराश्लिष्टगात्रं भजे बालमूर्तिम् ॥१८॥
 
 
कुमारेशसूनो गुह स्कन्द सेना-पते शक्तिपाणे मयूराधिरूढ ।
 
पुलिन्दात्मजाकान्त भक्तार्तिहारिन् प्रभो तारकरे सदा रक्ष मां त्वम् ॥१९॥
 
 
प्रशान्तेन्द्रिये नष्टसंज्ञे विचेष्टे कफोद्गारिवक्त्रे भयोत्कम्पिगात्रे ।
 
प्रयाणोन्मुखे मय्यनाथे तदानीं द्रुतं मे दयालो भवाग्रे गुहं त्वम् ॥२०॥
 
 
कृतान्तस्य दूतेषु चण्डेषु कोपा-द्दह च्छिन्द्धि भिन्द्धीति मां तर्जयत्सु ।
 
मयूरं समारुह्य मा भैरिति त्वं पुरः शक्तिपाणिर्ममायाहि शीघ्रम् ॥२१॥
 
 
प्रणम्यासकृतपादयोस्ते पतित्वा प्रसाद्य प्रभो पार्थयेऽनेकवारम् ।
 
न वक्तुं क्षमोहं तदानीं कृपाब्धे न कार्यान्तकाले मनागप्युपेक्षा ॥२२॥
 
 
सहस्राण्डभोक्ता त्वया शूरनामा हतस्तारकः सिंहवक्त्रश्च दैत्यः ।
 
ममान्तर्हृदिस्थं मनःक्लेशमेकं न हंसि प्रभो किं करोमि क्व यामि ॥२३॥
 
 
अहं सर्वदा दुःखभारावसन्नो भवान् दीनबन्धुस्त्वदन्यं न याचे ।
 
भवद्भक्तिरोधं सदा क्लृप्तबाधं ममाधिं दुतं नाशयोमासुत त्वम् ॥२४॥
 
 
अपस्मारकुष्टक्षयार्शःप्रमेह-ज्वरन्मादिगुल्मादिरोगा महान्तः ।
 
पिशाचाश्च सर्वे भवत्पत्रभूतिं विलोक्यक्षणात्तरकारे द्रवन्ते ॥२५॥
 
 
दृशि स्कन्दमूर्तिः श्रुतौ स्कन्दकीर्ति-र्मुखे मे पवित्रं सदा तच्चरित्रम् ।
 
करे तस्य कृत्यं वपुस्तस्य भृत्यं गुहे सन्तु लीना ममाशेषभावाः ॥२६॥
 
 
मुनीनामुतहो नृणां भक्तिभाजा-मभीष्टप्रदाः सन्ति सर्वत्र देवाः ।
 
नृणामन्त्यजानामपि स्वार्थदाने गुहाद्देवमन्यं न जाने न जाने ॥२७॥
 
 
कलत्रं सुता बन्धुवर्गः पशुर्वा नरो वाथ नारी गृहे ये मदीयाः ।
 
यजन्तो नमन्तः स्तुवन्तो भवन्तं स्मरन्तश्च ते सन्तु सर्वे कुमार ॥२८॥
 
 
मृगाः पक्षिणो दंशका ये च दुष्टा – स्तथा व्याधयो बाधका ये मदङ्गे ।
 
भवच्छक्तितीक्ष्णाग्रभिन्नाः सुदूरे विनश्यन्तु ते चूर्णितक्रौञ्चशैले ॥२९॥
 
 
जनित्री पिता च स्वपुत्रापराधं सहेते च किं देवसेनाधिनाथ ।
 
अहं चातिबालो भवान् लोकतातः क्षमस्वापराधं समस्तं महेश ॥३०॥
 
 
नमः केकिने शक्तये चापि तुभ्यं नमश्चाग तुभ्यं नमः कुक्कुटाय ।
 
नमः सिन्धवे सिन्धुदेशाय तुभ्यं पुनः स्कन्दमूर्ते नमस्ते नमोऽस्तु ॥३१॥
 
 
जयानन्दभूमञ्जयापारधाम-ञ्जयामोघकीर्ते जयानन्दमूर्ते ।
 
जयानन्द सिन्धो जयाशेषबन्धो जय त्वं पिता मुक्तिदानेशसूनो ॥३२॥
 
 
भुजङ्गाख्यवृत्तेन क्लृप्तं स्तवं यः पठेत्भक्तियुक्तो गुहं संप्रणम्य ।
 
स पुत्रान्कलत्रं धनं दीर्घमायु-र्लभेत्स्कन्दसायुज्यमन्ते नरः सः ॥३३॥
 
 
॥ श्री सुब्रह्मण्य भुजङ्ग स्त्रोत सम्पूर्णम् ॥
 
Sri Subramanya Bhujanga Stotram श्री सुब्रह्मण्य भुजङ्ग स्त्रोत

 



Leave a comment