श्री सीतारामाष्टकम् 

ब्रह्ममहेन्द्रसुरेन्द्रमरुद्गणरुद्रमुनीन्द्रगणैरतिरम्यं, 
 
क्षीरसरित्पतितीरमुपेत्य नुतं हि सतामवितारमुदारम् ।
 
 
भूमिभरप्रशमार्थमथ प्रथितप्रकटीकृतचिद्घनमूर्तिं,
 
त्वां भजतो रघुनन्दन देहि दयाघन मे स्वपदाम्बुजदास्यम् ॥ १ ॥
 
 
पद्मदलायतलोचन हे रघुवंशविभूषण देव दयालो,
 
निर्मलनीरदनीलतनोऽखिललोकहृदम्बुजभासक भानो ।
 
 
कोमलगात्र पवित्रपदाब्जरजःकणपावितगौतमकान्त,
 
त्वां भजतो रघुनन्दन देहि दयाघन मे स्वपदाम्बुजदास्यम् ॥ २ ॥
 
 
पूर्ण परात्पर पालय मामतिदीनमनाथमनन्तसुखाब्धे,
 
प्रावृडदभ्रतडित्सुमनोहरपीतवराम्बर राम नमस्ते ।
 
 
कामविभञ्जन कान्ततरानन काञ्चनभूषण रत्नकिरीट, 
 
त्वां भजतो रघुनन्दन देहि दयाघन मे स्वपदाम्बुजदास्यम् ॥ ३ ॥
 
 
दिव्यशरच्छशिकान्तिहरोज्ज्वलमौक्तिकमालविशालसुमौले,
 
कोटिरविप्रभ चारुचरित्रपवित्र विचित्रधनुःशरपाणे ।
 
 
चण्डमहाभुजदण्डविखण्डितराक्षसराजमहागजदण्डं,
 
त्वां भजतो रघुनन्दन देहि दयाघन मे स्वपदाम्बुजदास्यम् ॥ ४ ॥
 
 
दोषविहिंस्रभुजङ्गसहस्रसुरोषमहानलकीलकलापे, 
 
जन्मजरामरणोर्मिभये मदमन्मथनक्रविचक्रभवाब्धौ ।
 
 
दुःखनिधौ च चिरं पतितं कृपयाद्य समुद्धर राम ततो माम्,
 
त्वां भजतो रघुनन्दन देहि दयाघन मे स्वपदाम्बुजदास्यम् ॥ ५ ॥
 
 
संसृतिघोरमदोत्कटकुञ्जर तृट्क्षुदनीरदपिण्डिततुण्डं,
 
दण्डकरोन्मथितं च रजस्तम‌उन्मदमोहपदोज्झितमार्तम् ।
 
 
दीनमनन्यगतिं कृपणं शरणागतमाशु विमोचय मूढम्,
 
त्वां भजतो रघुनन्दन देहि दयाघन मे स्वपदाम्बुजदास्यम् ॥ ६ ॥
 
 
जन्मशतार्जितपापसमन्वितहृत्कमले पतिते पशुकल्पे,
 
हे रघुवीर महारणधीर दयां कुरु मय्यतिमन्दमनीषे ।
 
 
त्वं जननी भगिनी च पिता मम तावदसि त्ववितापि कृपालो,
 
त्वां भजतो रघुनन्दन देहि दयाघन मे स्वपदाम्बुजदास्यम् ॥ ७ ॥
 
 
त्वां तु दयालुमकिञ्चनवत्सलमुत्पलहारमपारमुदारं,
 
राम विहाय कमन्यमनामयमीश जनं शरणं ननु यायाम् ।
 
 
त्वत्पदपद्ममतः श्रितमेव मुदा खलु देव सदैव ससीत,
 
त्वां भजतो रघुनन्दन देहि दयाघन मे स्वपदाम्बुजदास्यम् ॥ ८ ॥
 
 
यः करुणामृतसिन्धुरनाथजनोत्तमबन्धुरजोत्तमकारी,
 
भक्तभयोर्मिभवाब्धितरिः सरयूतटिनीतटचारुविहारी ।
 
 
तस्य रघुप्रवरस्य निरन्तरमष्टकमेतदनिष्टहरं वै,
 
यस्तु पठेदमरः स नरो लभतेऽच्युतरामपदाम्बुजदास्यम् ॥ ९ ॥
 
Sita Ram Ashtak श्रीसीतारामाष्टकम्
 

Leave a comment