श्री रामचंद्र अष्टकम 

चिदाकारो धाता परमसुखदः पावनतनु,
 
र्मुनीन्द्रैर्योगीन्द्रैर्यतिपतिसुरेन्द्रैर्हनुमता ।
 
 
सदा सेव्यः पूर्णो जनकतनयाङ्गः सुरगुरुः,
 
रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ १ ॥
 
 
मुकुन्दो गोविन्दो जनकतनयालालितपदः, 
 
पदं प्राप्ता यस्याधमकुलभवा चापि शबरी ।
 
 
गिरातीतोऽगम्यो विमलधिषणैर्वेदवचसा, 
 
रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ २ ॥
 
 
धराधीशोऽधीशः सुरनरवराणां रघुपतिः,
 
किरीटी केयूरी कनककपिशः शोभितवपुः ।
 
 
समासीनः पीठे रविशतनिभे शान्तमनसो,
 
रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ३ ॥
 
 
वरेण्यः शारण्यः कपिपतिसखश्चान्तविधुरो,
 
ललाटे काश्मीरो रुचिरगतिभङ्गः शशिमुखः ।
 
 
नराकारो रामो यतिपतिनुतः संसृतिहरो, 
 
रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ४ ॥
 
 
विरूपाक्षः काश्यामुपदिशति यन्नाम शिवदं,
 
सहस्रं यन्नाम्नां पठति गिरिजा प्रत्युषसि वै ।
 
 
स्वलोकेगायान्तीश्वरविधिमुखा यस्य चरितं,
 
रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ५ ॥
 
 
परो धीरोऽधीरोऽसुरकुलभवश्चासुरहरः,
 
परात्मा सर्वज्ञो नरसुरगणैर्गीतसुयशाः ।
 
 
अहल्याशापघ्नः शरकर ऋजुः कौशिकसखो,
 
रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ६ ॥
 
 
हृषीकेशः शौरिर्धरणिधरशायी मधुरिपु,
 
रुपेन्द्रो वैकुण्ठो गजरिपुहरस्तुष्टमनसा ।
 
 
बलिध्वंसी वीरो दशरथसुतो नीतिनिपुणो,
 
रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ७ ॥
 
 
कविः सौमित्रीड्यः कपटमृगधावी वनचरो,
 
रणश्लाघी दान्तो धरणिभरहर्ता सुरनुतः ।
 
 
अमानी मानज्ञो निखिलजनपूज्यो हृदिशयो,
 
रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ८ ॥
 
 
इदं रामस्तोत्रं वरममरदासेन रचित,
 
मुषःकाले भक्त्या यदि पठति यो भावसहितम् ।
 
 
मनुष्यः स क्षिप्रं जनिमृतिभयं तापजनकं,
 
परित्यज्य श्रेष्ठं रघुपतिपदं याति विशदम् ॥ ९ ॥
 
Ramachandra Ashtak राम अष्टक
 

Leave a comment