श्री कृष्ण शादी पाद वर्णन स्तोत्रम् 


अग्रे पश्यामि तेजो निबिडतरकलायावलीलोभनीयं,
पीयूषाप्लावितोऽहं तदनु तदुदरे दिव्यकैशोरवेषम् ।
 
तारुण्यारम्भरम्यं परमसुखरसास्वादरोमाञ्चिताङ्गै,
रावीतं नारदाद्यैर्विलसदुपनिषद्सुन्दरीमण्डलैश्च ॥ १ ॥
 
नीलाभं कुञ्चिताग्रं घनममलतरं संयतं चारुभङ्ग्या,
रत्नोत्तंसाभिरामं वलयितमुदयच्चन्द्रकैः पिञ्छजालैः ।
 
मन्दारस्रङ्निवीतं तव पृथुकबरीभारमालोकयेऽहं,
स्निग्द्धश्वेतोर्ध्वपुण्ड्रामपि च सुललितां फालबालेन्दुवीथीम् ॥ २ ॥
 
हृद्यं पूर्णानुकंपार्णवमृदुलहरी चञ्चलभ्रूविलासैः,
आनीलस्निग्द्धपक्ष्मावलि परिलसितं नेत्रयुग्मं विभो ते ।
 
सान्द्रच्छायं विशालारुणकमलदलाकारमामुग्धतारं,
कारुण्यालोकलीला शिशिरितभुवनं क्षिप्यतां मय्यनाथे ॥ ३ ॥
 
उत्तुङ्गोल्लासिनासं हरिमणिमुकुरप्रोल्लसद्गण्डपाली,
व्यालोलत् कर्णपाशाञ्चितमकरमणी कुण्डलद्वन्द्वदीप्रम् ।
 
उन्मीलद्दन्तपङ्क्तिः स्फुरदरुणतरच्छाय बिम्बाधरान्तः,
प्रीतिप्रस्यन्दिमन्दस्मितमधुरतरं वक्त्रमुद्भासतां मे ॥ ४ ॥
 
बाहुद्वन्द्वेन रत्नाङ्गुलिवलयभृता शोणपाणिप्रवाले,
नोपात्तां वेणुनालीं प्रसृतनखमयूखाङ्गुलीसङ्गशाराम् ।
 
कृत्वा वक्त्रारविन्दे सुमधुरविकसद्रागमुद्भाव्यमानैः,
शब्दब्रह्मामृतैस्त्वं शिशिरितभुवनैः सिञ्च मे कर्णवीथीम् ॥ ५ ॥
 
उत्सर्पत्कौस्तुभश्रीततिभिररुणितं कोमलं कण्ठदेशं,
वक्षः श्रीवत्सरम्यं तरलतरसमुद्दीप्तहारप्रतानम् ।
 
नानावर्णप्रसूनावलिकिसलयिनीं वन्यमालां विलोल,
ल्लोलम्बां लम्बमानामुरसि तव तथा भावये रत्नमालाम् ॥ ६ ॥
 
अंगे पंचांगरागैरतिशयविकसत्सौरभाकृष्टलोकं,
लीनानेकत्रिलोकीविततिमपि कृशां बिभ्रतं मध्यवल्लीम् ।
 
शक्राश्मन्यस्त तप्तोज्ज्वलकनकनिभं पीतचेलं दधानं,
ध्यायामो दीप्तरश्मि स्फुटमणिरशनाकिङ्किणी मण्डितं त्वाम् ॥ ७ ॥
 
ऊरू चारू तवोरू घनमसृणरुचौ चित्तचोरौ रमायाः,
विश्वक्षोभं विशङ्क्य ध्रुवमनिशमुभौ पीतचेलावृताङ्गौ ।
 
आनम्राणां पुरस्तान्न्यसनधृतस्मस्तार्थपालीसमुद्ग,
च्छायं जानुद्वयं च क्रमपृथुलमनोज्ञे च जङ्घे निषेवे ॥ ८ ॥
 
मञ्जीरं मञ्जुनादैरिव पदभजनं श्रेय इत्यालपन्तं,
पादाग्रं भ्रान्तिमज्जत् प्रणतजनमनोमन्दरोद्धारकूर्मम्।
 
उत्तुङ्गाताम्रराजन्नखरहिमकरज्योत्स्नया चाश्रितानाम्,
संताप ध्वान्तहन्त्रीं ततिमनुकलये मङ्गलामङ्गुलीनाम् ॥ ९ ॥
 
योगीन्द्राणां त्वदङ्गेष्वधिकसुमधुरं मुक्तिभाजां निवासो,
भाक्तानां कामवर्षद्युतरुकिसलयं नाथ ते पादमूलम् ।
 
नित्यं चित्तस्थितं मे पवनपुरपते कृष्ण कारुण्यसिन्धो,
हृत्वा निश्शेषतापान् प्रदिशतु परमानन्दसन्दोहलक्ष्मीम्  ॥ १० ॥
 
 
Krishna Kesadipadam Varnana Stotram,श्री कृष्ण शादी पाद वर्णन स्तोत्रम्
श्री कृष्ण शादी पाद वर्णन स्तोत्रम्


Leave a comment