अगस्त्य मुनि प्रोक्तं श्री सरस्वती स्तोत्रम 

या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।
 
या ब्रह्माच्युतशंकरप्रभृतिभिर्देवः सदा पूजिता सा मां पातु सरस्वति भगवती निःशेषजाड्यापहा ॥१॥ 
 
दोर्भिर्युक्ता चतुर्भिं स्फटिकमणिनिभैरक्षमालान्दधाना हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापेरण ।
 
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ॥२॥
 
 
सुरासुरसेवितपादपङ्कजा करे विराजत्कमनीयपुस्तका । 
 
विरिञ्चिपत्नी कमलासनस्थिता सरस्वती नृत्यतु वाचि मे सदा ॥३॥
 
 
तपस्विनी सितकमलासनप्रिया । 
 
घनस्तनी कमलविलोललोचना मनस्विनी भवतु वरप्रसादिनी ॥४॥
 
 
सरस्वति नमस्तुभ्यं वरदे कामरूपिणि । 
 
विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥५॥
 
 
सरस्वति नमस्तुभ्यं सर्वदेवि नमो नमः ।
 
शान्तरूपे शशिधरे सर्वयोगे नमो नमः ॥६॥
 
 
नित्यानन्दे निराधारे निष्कलायै नमो नमः ।
 
विद्याधरे विशालाक्षि शूद्धज्ञाने नमो नमः ॥७॥
 
 
शुद्धस्फटिकरूपायै सूक्ष्मरूपे नमो नमः ।
 
शब्दब्रह्मि चतुर्हस्ते सर्वसिद्ध्यै नमो नमः ॥८॥
 
 
मुक्तालङ्कृतसर्वाङ्ग्यै मूलाधारे नमो नमः ।
 
मूलमन्त्रस्वरूपायै मूलशक्त्यै नमो नमः ॥९॥
 
 
मनो मणिमहायोगे वागीश्वरि नमो नमः ।
 
वाग्भ्यै वरदहस्तायै वरदायै नमो नमः ॥१०॥
 
 
वेदायै वेदरूपायै वेदान्तायै नमो नमः ।
 
गुणदोषविवर्जिन्यै गुणदीप्त्यै नमो नमः ॥११॥
 
 
सर्वज्ञाने सदानन्दे सर्वरूपे नमो नमः ।
 
सम्पन्नायै कुमार्यै च सर्वज्ञे नमो नमः ॥१२॥
 
 
योगानार्य उमादेव्यै योगानन्दे नमो नमः ।
 
दिव्यज्ञान त्रिनेत्रायै दिव्यमूर्त्यै नमो नमः ॥१३॥
 
 
अर्धचन्द्रजटाधारि चन्द्रबिम्बे नमो नमः ।
 
चन्द्रादित्यजटाधारि चन्द्रबिम्बे नमो नमः ॥१४॥
 
 
अणुरूपे महारूपे विश्वरूपे नमो नमः ।
 
अणिमाद्यष्टसिद्ध्यायै आनन्दायै नमो नमः ॥१५॥
 
 
ज्ञानविज्ञानरूपायै ज्ञानमूर्ते नमो नमः ।
 
नानाशास्त्रस्वरूपायै नानारूपे नमो नमः ॥१६॥
 
 
पद्मदा पद्मवंशा च पद्मरूपे नमो नमः ।
 
परमेष्ठ्यै परामूर्त्यै नमस्ते पापनाशिनि ॥१७॥
 
 
महादेव्यै महाकाल्यै महालक्ष्म्यै नमो नमः ।
 
ब्रह्मविष्णुशिवायै च ब्रह्मनार्यै नमो नमः ॥१८॥
 
 
कमलाकरपुष्पा च कामरूपे नमो नमः ।
 
कपालि कर्मदीप्तायै कर्मदायै नमो नमः ॥१९॥
 
 
सायं प्रातः पठेन्नित्यं षण्मासात् सिद्धिरुच्यते ।
 
चोरव्याघ्रभयं नास्ति पठतां शृण्वतामपि ॥२०॥
 
 
इत्थं सरस्वतीस्तोत्रम् अगस्त्यमुनिवाचकम् ।
 
सर्वसिद्धिकरं नॄणां सर्वपापप्रणाशणम् ॥२१॥ 
 
॥ इति श्री अगस्त्य मुनि प्रोक्तं सरस्वतीस्तोत्रं सम्पूर्णम् ॥
अगस्त्य मुनि प्रोक्तं श्री सरस्वती स्तोत्रम
अगस्त्य मुनि प्रोक्तं श्री सरस्वती स्तोत्रम

Leave a comment