श्री रामचन्द्र स्तुति 

नमामि भक्तवत्सलं कृपालुशीलकोमलं,
 
भजामि ते पदाम्बुजं अकामिनां स्वधामदम् ।
 
निकामश्यामसुन्दरं भवाम्बुनाथमन्दरं, 
 
प्रफुल्लकञ्जलोचनं मदादिदोषमोचनम् ॥ १ ॥

 

 
प्रलम्बबाहुविक्रमं प्रभोऽप्रमेयवैभवं,
 
निषङ्गचापसायकं धरं त्रिलोकनायकम् ।

 

दिनेशवंशमण्डनं महेशचापखण्डनं,
 
मुनीन्द्रसन्तरञ्जनं सुरारिबृन्दभञ्जनम् ॥ २ ॥
 
 
मनोजवैरिवन्दितं अजादिदेवसेवितं, 
 
विशुद्धबोधविग्रहं समस्तदूषणापहम् ।

 

नमामि इन्दिरापतिं सुखाकरं सतां गतिं,
 
भजे सशक्तिसानुजं शचीपतिप्रियानुजम् ॥ ३ ॥

 

त्वदङ्घ्रिमूल ये नरा भजन्ति हीनमत्सराः,
 
पतन्ति नो भवार्णवे वितर्कवीचिसङ्कुले ।
 
 
विविक्तवासिनः सदा भजन्ति मुक्तये मुदा,
 
निरस्य इन्द्रियादिकं प्रयान्ति ते गतिं स्वकाम् ॥ ४ ॥
 
त्वमेकमद्भुतं प्रभुं निरीहमीश्वरं विभुं, 
 
जगत्गुरुं च शाश्वतं तुरीयमेव केवलम् ।

 

भजामि भाववल्लभं कुयोगिनां सुदुर्लभं,
 
स्वभक्तकल्पपादपं समस्तसेव्यमन्वहम् ॥ ५ ॥
 
 
अनूपरूपभूपतिं नतोऽहमुर्विजापतिं, 
 
प्रसीद मे नमामि ते पदाब्जभक्ति देहि मे ।

 

पठन्ति ये स्तवं इदं नरादरेण ते पदं,
 
व्रजन्ति नात्र संशयस्त्वदीयभावसंयुतम् ॥ ६ ॥

। इति श्री रामचंद्र स्तुति सम्पूर्णम । 

श्री रामचन्द्र स्तुति
श्री रामचन्द्र स्तुति

Leave a comment