श्री परशुराम स्तोत्र 


कराभ्यां परशुं चापं दधानं रेणुकात्मजं । 

जामदग्न्यं भजे रामं भार्गवं क्षत्रियान्तकं ॥१॥
 
 
नमामि भार्गवं रामं रेणुका चित्तनन्दनं ।
 
मोचितंबार्तिमुत्पातनाशनं क्षत्रनाशनम् ॥२॥
 
 
भयार्तस्वजनत्राणतत्परं धर्मतत्परम् ।
 
गतगर्वप्रियं शूरं जमदग्निसुतं मतम् ॥३॥
 
 
वशीकृतमहादेवं दृप्त भूप कुलान्तकम् ।
 
तेजस्विनं कार्तवीर्यनाशनं भवनाशनम् ॥४॥
 
 
परशुं दक्षिणे हस्ते वामे च दधतं धनुः ।
 
रम्यं भृगुकुलोत्तंसं घनश्यामं मनोहरम् ॥५॥
 
 
शुद्धं बुद्धं महाप्रज्ञापण्डितं रणपण्डितं ।
 
रामं श्रीदत्तकरुणाभाजनं विप्ररंजनम् ॥६॥
 
 
मार्गणाशोषिताभ्ध्यंशं पावनं चिरजीवनम् ।
 
य एतानि जपेन्द्रामनामानि स कृति भवेत् ॥७॥
 
 
॥ इति श्री प. श्री वासुदेवानंदसरस्वतीविरचितं श्री परशुराम स्तोत्रं संपूर्णम् ॥
 
 
परशुराम स्तोत्र
परशुराम स्तोत्र

Leave a comment