श्री परशुराम अष्टोत्तर शतनाम स्तोत्रम् 



रामो राजाटवीवह्नि रामचन्द्रप्रसादकः ।
 
राजरक्तारुणस्नातो राजीवायतलोचनः ॥ १॥
 
 
रैणुकेयो रुद्रशिष्यो रेणुकाच्छेदनो रयी ।
 
रणधूतमहासेनो रुद्राणीधर्मपुत्रकः ॥ २॥
 
 
राजत्परशुविच्छिन्नकार्तवीर्यार्जुनद्रुमः ।
 
राताखिलरसो रक्तकृतपैतृकतर्पणः ॥ ३॥
 
 
रत्नाकरकृतावासो रतीशकृतविस्मयः ।
 
रागहीनो रागदूरो रक्षितब्रह्मचर्यकः ॥ ४॥
 
 
राज्यमत्तक्षत्त्रबीज भर्जनाग्निप्रतापवान् ।
 
राजद्भृगुकुलाम्बोधिचन्द्रमा रञ्जितद्विजः ॥ ५॥
 
 
रक्तोपवीतो रक्ताक्षो रक्तलिप्तो रणोद्धतः ।
 
रणत्कुठारो रविभूदण्डायित महाभुजः ॥ ६॥
 
 
 
रमानाधधनुर्धारी रमापतिकलामयः ।
 
रमालयमहावक्षा रमानुजलसन्मुखः ॥ ७॥
 
 
रसैकमल्लो रसनाऽविषयोद्दण्ड पौरुषः ।
 
रामनामश्रुतिस्रस्तक्षत्रियागर्भसञ्चयः ॥ ८॥
 
 
रोषानलमयाकारो रेणुकापुनराननः ।
 
राधेयचातकाम्भोदो रुद्धचापकलापगः ॥ ९॥
 
 
राजीवचरणद्वन्द्वचिह्नपूतमहेन्द्रकः ।
 
रामचन्द्रन्यस्ततेजा राजशब्दार्धनाशनः ॥ १०॥
 
 
राद्धदेवद्विजव्रातो रोहिताश्वाननार्चितः ।
 
रोहिताश्वदुराधर्षो रोहिताश्वप्रपावनः ॥ ११॥
 
 
रामनामप्रधानार्धो रत्नाकरगभीरधीः ।
 
राजन्मौञ्जीसमाबद्ध सिंहमध्यो रविद्युतिः ॥ १२॥
 
 
रजताद्रिगुरुस्थानो रुद्राणीप्रेमभाजनम् ।
 
रुद्रभक्तो रौद्रमूर्ती रुद्राधिकपराक्रमः ॥ १३॥
 
 
 
रविताराचिरस्थायी रक्तदेवर्षिभावनः ।
 
रम्यो रम्यगुणो रक्तो रातभक्ताखिलेप्सितः ॥ १४॥
 
 
रचितस्वर्णसोपानो रन्धिताशयवासनः ।
 
रुद्धप्राणादिसञ्चारो राजद्ब्रह्मपदस्थितः ॥ १५॥
 
 
रत्नसूनुमहाधीरो रसासुरशिखामणिः ।
 
रक्तसिद्धी रम्यतपा राततीर्थाटनो रसी ॥ १६॥
 
 
रचितभ्रातृहननो रक्षितभातृको रणी ।
 
राजापहृततातेष्टिधेन्वाहर्ता रसाप्रभुः ॥ १७॥
 
 
रक्षितब्राह्म्यसाम्राज्यो रौद्राणेयजयध्वजः ।
 
राजकीर्तिमयच्छत्रो रोमहर्षणविक्रमः ॥ १८॥
 
 
राजशौर्यरसाम्भोधिकुम्भसम्भूतिसायकः ।
 
रात्रिन्दिवसमाजाग्र त्प्रतापग्रीष्मभास्करः ॥ १९॥
 
 
राजबीजोदरक्षोणीपरित्यागी रसात्पतिः ।
 
रसाभारहरो रस्यो राजीवजकृतक्षमः ॥ २०॥
 
 
रुद्रमेरुधनुर्भङ्ग कृद्धात्मा रौद्रभूषणः ।
 
रामचन्द्रमुखज्योत्स्नामृतक्षालितहृन्मलः ॥ २१॥
 
 
 
रामाभिन्नो रुद्रमयो रामरुद्रो भयात्मकः ।
 
रामपूजितपादाब्जो रामविद्वेषिकैतवः ॥ २२॥
 
 
रामानन्दो रामनामो रामो रामात्मनिर्भिदः ।
 
रामप्रियो रामतृप्तो रामगो रामविश्रमः ॥ २३॥
 
 
रामज्ञानकुठारात्त राजलोकमहातमाः ।
 
रामात्ममुक्तिदो रामो रामदो राममङ्गलः ॥ २४॥
 
 
मङ्गलं जामदग्न्याय कार्तवीर्यार्जुनच्छिदे ।
 
मङ्गलं परमोदार सदा परशुराम ते ॥ २५॥
 
 
मङ्गलं राजकालाय दुराधर्षाय मङ्गलं ।
 
मङ्गलं महनीयाय जामदग्न्याय मङ्गलम् ॥ २६॥
 
 
जमदग्नि तनूजाय जिताखिलमहीभृते ।
 
जाज्वल्यमानायुधाय जामदग्न्याय मङ्गलम् ॥ २७॥
 

 Parashuram Ashtottara Shatanama Stotram श्री परशुराम अष्टोत्तर शतनाम स्तोत्रम्


Leave a comment