श्री गंगा स्तोत्रम 

देवि सुरेश्वरि भगवति गंगे त्रिभुवनतारिणि तरल तरंगे।
 
शंकर मौलिविहारिणि विमले मम मति रास्तां तव पद कमले ॥ १ ॥
 
 
भागीरथिसुखदायिनि मातस्तव जलमहिमा निगमे ख्यातः ।
 
नाहं जाने तव महिमानं पाहि कृपामयि मामज्ञानम् ॥ २ ॥
 
 
हरिपदपाद्यतरंगिणि गंगे हिमविधुमुक्ताधवलतरंगे ।
 
दूरीकुरु मम दुष्कृतिभारं कुरु कृपया भवसागरपारम् ॥ ३ ॥
 
 
तव जलममलं येन निपीतं परमपदं खलु तेन गृहीतम् ।
 
मातर्गंगे त्वयि यो भक्तः किल तं द्रष्टुं न यमः शक्तः ॥ ४ ॥
 
 
पतितोद्धारिणि जाह्नवि गंगे खंडित गिरिवरमंडित भंगे ।
 
भीष्मजननि हे मुनिवरकन्ये पतितनिवारिणि त्रिभुवन धन्ये ॥ ५ ॥
 
 
कल्पलतामिव फलदां लोके प्रणमति यस्त्वां न पतति शोके ।
 
पारावारविहारिणि गंगे विमुखयुवति कृततरलापांगे ॥ ६ ॥
 
 
तव चेन्मातः स्रोतः स्नातः पुनरपि जठरे सोपि न जातः ।
 
नरकनिवारिणि जाह्नवि गंगे कलुषविनाशिनि महिमोत्तुंगे ॥ ७ ॥
 
 
पुनरसदंगे पुण्यतरंगे जय जय जाह्नवि करुणापांगे ।
 
इंद्रमुकुटमणिराजितचरणे सुखदे शुभदे भृत्यशरण्ये ॥ ८ ॥
 
 
रोगं शोकं तापं पापं हर मे भगवति कुमतिकलापम् ।
 
त्रिभुवनसारे वसुधाहारे त्वमसि गतिर्मम खलु संसारे ॥ ९ ॥
 
 
अलकानंदे परमानंदे कुरु करुणामयि कातरवंद्ये ।
 
तव तटनिकटे यस्य निवासः खलु वैकुंठे तस्य निवासः ॥ १० ॥
 
 
वरमिह नीरे कमठो मीनः किं वा तीरे शरटः क्षीणः ।
 
अथवाश्वपचो मलिनो दीनस्तव न हि दूरे नृपतिकुलीनः ॥ ११ ॥
 
 
भो भुवनेश्वरि पुण्ये धन्ये देवि द्रवमयि मुनिवरकन्ये ।
 
गंगास्तवमिमममलं नित्यं पठति नरो यः स जयति सत्यम् ॥ १२ ॥
 
 
येषां हृदये गंगा भक्तिस्तेषां भवति सदा सुखमुक्तिः ।
 
मधुराकंता पंझटिकाभिः परमानंदकलितललिताभिः ॥ १३ ॥
 
 
गंगास्तोत्रमिदं भवसारं वांछितफलदं विमलं सारम् ।
 
शंकरसेवक शंकर रचितं पठति सुखीः त्व ॥ १४ ॥
 
 
॥ इति श्रीमच्छनकराचार्य विरचितं श्री गंगा स्तोत्रम सम्पूर्णम् ॥
 
 Ganga Stotram
गंगा स्तोत्र

Leave a comment