श्री तुलसी कवचम् 

Table of Contents

।। श्री गणेशाय नमः ।।

 
अस्य श्री तुलसीकवच स्तोत्रमंत्रस्य ।
 
श्री महादेव ऋषिः । अनुष्टुप्छन्दः ।
 
श्रीतुलसी देवता । मन ईप्सितकामनासिद्धयर्थं जपे विनियोगः ।
 
 
तुलसी श्रीमहादेवि नमः पंकजधारिणी ।
शिरो मे तुलसी पातु भालं पातु यशस्विनी ।। १ ।।
 
 
दृशौ मे पद्मनयना श्रीसखी श्रवणे मम ।
 
घ्राणं पातु सुगंधा मे मुखं च सुमुखी मम ।। २ ।।
 
 
जिव्हां मे पातु शुभदा कंठं विद्यामयी मम ।
 
स्कंधौ कह्वारिणी पातु हृदयं विष्णुवल्लभा ।। ३ ।।
 
 
पुण्यदा मे पातु मध्यं नाभि सौभाग्यदायिनी ।
 
 कटिं कुंडलिनी पातु ऊरू नारदवंदिता ।। ४ ।।
 
 
जननी जानुनी पातु जंघे सकलवंदिता ।
 
 नारायणप्रिया पादौ सर्वांगं सर्वरक्षिणी ।। ५ ।।
 
 
 संकटे विषमे दुर्गे भये वादे महाहवे ।
 
 नित्यं हि संध्ययोः पातु तुलसी सर्वतः सदा ।। ६ ।।
 
 
 इतीदं परमं गुह्यं तुलस्याः कवचामृतम् ।
 
 मर्त्यानाममृतार्थाय भीतानामभयाय च ।। ७ ।।
 
 
 मोक्षाय च मुमुक्षूणां ध्यायिनां ध्यानयोगकृत् ।
 
 वशाय वश्यकामानां विद्यायै वेदवादिनाम् ।। ८ ।।
 
 द्रविणाय दरिद्राण पापिनां पापशांतये ।। ९ ।।
 
 
अन्नाय क्षुधितानां च स्वर्गाय स्वर्गमिच्छताम् ।
 
 पशव्यं पशुकामानां पुत्रदं पुत्रकांक्षिणाम् ।। १० ।।
 
 राज्यायभ्रष्टराज्यानामशांतानां च शांतये I
 
 भक्त्यर्थं विष्णुभक्तानां विष्णौ सर्वांतरात्मनि ।। ११ ।।
 
 जाप्यं त्रिवर्गसिध्यर्थं गृहस्थेन विशेषतः ।
 
उद्यन्तं चण्डकिरणमुपस्थाय कृतांजलिः ।। १२।।
 
 
तुलसीकानने तिष्टन्नासीनौ वा जपेदिदम् ।
 
 सर्वान्कामानवाप्नोति तथैव मम संनिधिम् ।। १३ ।।
 
 
 मम प्रियकरं नित्यं हरिभक्तिविवर्धनम् ।
 
 या स्यान्मृतप्रजा नारी तस्या अंगं प्रमार्जयेत् ।। १४ ।।
 
 
 सा पुत्रं लभते दीर्घजीविनं चाप्यरोगिणम् ।
 
 वंध्याया मार्जयेदंगं कुशैर्मंत्रेण साधकः ।। १५ ।।
 
 
 साSपिसंवत्सरादेव गर्भं धत्ते मनोहरम् ।
 
अश्वत्थेराजवश्यार्थी जपेदग्नेः सुरुपभाक ।। १६ ।।
 
 
पलाशमूले विद्यार्थी तेजोर्थ्यभिमुखो रवेः ।
 
 कन्यार्थी चंडिकागेहे शत्रुहत्यै गृहे मम ।। १७ ।।
 
 
 श्रीकामो विष्णुगेहे च उद्याने स्त्री वशा भवेत् ।
 
 किमत्र बहुनोक्तेन शृणु सैन्येश तत्त्वतः ।। १८ ।।
 
 
 यं यं काममभिध्यायेत्त तं प्राप्नोत्यसंशयम् ।
 
 मम गेहगतस्त्वं तु तारकस्य वधेच्छया ।। १९ ।।
 
 
जपन् स्तोत्रं च कवचं तुलसीगतमानसः ।
 
 मण्डलात्तारकं हंता भविष्यसि न संशयः ।। २० ।।
 
 ।। इति श्रीब्रह्मांडपुराणे तुलसीमाहात्म्ये तुलसीकवचं नाम स्तोत्रं श्रीतुलसी देवीं समर्पणमस्तु ।।

 

Tulsi Kavach श्री तुलसी कवचम्

 

तुलसी कवचम् PDF


Leave a comment