शिव शक्ति कृत श्री गणाधीश स्तोत्र 

॥ श्रीगणाधीशस्तोत्रं शिवशक्तिकृतम् ॥
 
 
श्रीगणेशाय नमः । श्रीशक्तिशिवावूचतुः ।
 
नमस्ते गणनाथाय गणानां पतये नमः ।
 
भक्तिप्रियाय देवेश भक्तेभ्यः सुखदायक ॥ १॥
 
 
स्वानन्दवासिने तुभ्यं सिद्धिबुद्धिवराय च ।
 
नाभिशेषाय देवाय ढुण्ढिराजाय ते नमः ॥ २॥
 
 
वरदाभयहस्ताय नमः परशुधारिणे ।
 
नमस्ते सृणिहस्ताय नाभिशेषाय ते नमः ॥ ३॥
 
 
अनामयाय सर्वाय सर्वपूज्याय ते नमः ।
 
सगुणाय नमस्तुभ्यं ब्रह्मणे निर्गुणाय च ॥ ४॥
 
 
ब्रह्मभ्यो ब्रह्मदात्रे च गजानन नमोऽस्तु ते ।
 
आदिपूज्याय ज्येष्ठाय ज्येष्ठराजाय ते नमः ॥ ५॥
 
 
मात्रे पित्रे च सर्वेषां हेरम्बाय नमो नमः ।
 
अनादये च विघ्नेश विघ्नकर्त्रे नमो नमः ॥ ६॥
 
 
विघ्नहर्त्रे स्वभक्तानां लम्बोदर नमोऽस्तु ते ।
 
त्वदीयभक्तियोगेन योगीशाः शान्तिमागताः ॥ ७॥
 
 
किं स्तुवो योगरूपं तं प्रणमावश्च विघ्नपम् ।
 
तेन तुष्टो भव स्वामिन्नित्युकत्वा तं प्रणेमतुः ॥ ८॥
 
 
तावुत्थाप्य गणाधीश उवाच तौ महेश्वरौ ।
 
श्रीगणेश उवाच ।
 
भवत्कृतमिदं स्तोत्रं मम भक्तिविवर्धनम् ॥ ९॥
 
 
भविष्यति च सौख्यस्य पठते शुण्वते प्रदम् ।
 
भुक्तिमुक्तिप्रदं चैव पुत्रपौत्रादिकं तथा ॥ १०॥
 
 
धनधान्यादिकं सर्वं लभते तेन निश्चितम् ।
 
इति शिवशक्तिकृतं श्रीगणाधीशस्तोत्रं समाप्तम् ॥
 

 

श्री गणाधीश स्तोत्र
श्री गणाधीश स्तोत्र

FAQs

  1. <strong>श्री गणाधीश स्तोत्र करने से क्या लाभ होता है?</strong>

    शिव एवं शक्ति के द्वारा एक साथ किया गया श्री गणेशजी का गणाधीश स्तोत्र । इसका बुधवार के दिन श्रद्धापूर्वक पाठ करने से धन की प्राप्ति निर्विघ्नता पूर्वक होती है ।

  2. <strong>क्या श्री गणाधीश स्तोत्र का पाठ करने से धन की प्राप्ति होती है?</strong>

    कहा जाता है जो व्यक्ति श्री गणाधीश स्तोत्र का पाठ श्रद्धा भावना से करते है उन्हें अपने आर्थिक संकटो से छुटकारा मिलता है और क़र्ज़ से भी मुक्ति मिलती है

  3. <strong>श्री गणाधीश स्तोत्र का पाठ कितनी बार करना चाहिए?</strong>

    श्री गणाधीश स्तोत्र का पाठ बुधवार के दिन गणेश जी के सामने बैठकर11 बार करना चाहिए



Leave a comment