श्री रामाष्टक 

 
॥ अथ रामाष्टकम् ॥
 
 
 
श्रीशिव उवाच ।
 
सुग्रीवमित्रं परमं पवित्रं सीताकलत्रं नवमेघगात्रम् ।
 
कारुण्यपात्रं शतपत्रनेत्रं श्रीरामचन्द्रं सततं नमामि ॥१॥
 
 
संसारसारं निगमप्रचारं धर्मावतारं हृतभूमिभारम् ।
 
सदाविकारं सुखसिन्धुसारं श्रीरामचद्रं सततं नमामि ॥२॥
 
 
लक्ष्मीविलासं जगतां निवासं लङ्काविनाशं भुवनप्रकाशम् ।
 
भूदेववासं शरदिन्दुहासं श्रीरामचन्द्रं सततं नमामि ॥३॥
 
 
मन्दारमालं वचने रसालं गुणैर्विशालं हतसप्ततालम् ।
 
क्रव्यादकालं सुरलोकपालं श्रीरामचन्द्रं सततं नमामि ॥४॥
 
 
वेदान्तगानं सकलैः समानं हृतारिमानं त्रिदशप्रधानम् ।
 
गजेन्द्रयानं विगतावसानं श्रीरामचन्द्रं सततं नमामि ॥५॥
 
 
श्यामाभिरामं नयनाभिरामं गुणाभिरामं वचनाभिरामम् ।
 
विश्वप्रणामं कृतभक्तकामं श्रीरामचन्द्रं सततं नमामि ॥६॥
 
 
लीलाशरीरं रणरङ्गधीरं विश्वैकसारं रघुवंशहारम् ।
 
गम्भीरनादं जितसर्ववादं श्रीरामचन्द्रं सततं नमामि ॥७॥
 
 
खले कृतान्तं स्वजने विनीतं सामोपगीतं मनसा प्रतीतम् ।
 
रागेण गीतं वचनादतीतं श्रीरामचन्द्रं सततं नमामि ॥८॥
 
 
श्रीरामचन्द्रस्य वराष्टकं त्वां मयेरितं देवि मनोहरं ये ।
 
पठन्ति शृण्वन्ति गृणन्ति भक्त्या ते स्वीयकामान् प्रलभन्ति नित्यम् ॥९॥
 
 
॥ इति शतकोटिरामचरितान्तर्गते श्रीमदानन्दरामायणे वाल्मीकीये सारकाण्डे युद्धचरिते द्वादशसर्गान्तर्गतं श्रीरामाष्टकं समाप्तम् ॥
 
 
श्री रामाष्टक
श्री रामाष्टक

Leave a comment