प्रभु राम अष्टोत्तर शतनाम स्तोत्रम् 

श्रीराघवं दशरथात्मजमप्रमेयं,
 
सीतापतिं रघुकुलान्वयरत्नदीपम् ।
 
 
आजानुबाहुमरविन्ददलायताक्षं रामं,
 
निशाचरविनाशकरं नमामि ॥
 
 
वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे मध्ये,
 
पुष्पकमासने मणिमये वीरासने सुस्थितम् ।
 
 
अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्यः,
 
परं व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥
 
 
श्रीरामो रामभद्रश्च रामचन्द्रश्च शाश्वतः ।
 
राजीवलोचनः श्रीमान् राजेन्द्रो रघुपुङ्गवः ॥ १॥
 
 
जानकीवल्लभो जैत्रो जितामित्रो जनार्दनः ।
 
विश्वामित्रप्रियो दान्तः शत्रुजिच्छत्रुतापनः ॥ २॥
 
 
वालिप्रमथनो वाग्मी सत्यवाक् सत्यविक्रमः ।
 
सत्यव्रतो व्रतधरः सदा हनुमदाश्रितः ॥ ३॥
 
 
कौसलेयः खरध्वंसी विराधवधपण्डितः ।
 
विभीषणपरित्राता हरकोदण्डखण्डनः ॥ ४॥
 
 
 
सप्ततालप्रभेत्ता च दशग्रीवशिरोहरः ।
 
जामदग्न्यमहादर्पदलनस्ताटकान्तकः ॥ ५॥
 
 
वेदान्तसारो वेदात्मा भवरोगस्य भेषजम् ।
 
दूषणत्रिशिरो हन्ता त्रिमूर्तिस्त्रिगुणात्मकः ॥ ६॥
 
 
त्रिविक्रमस्त्रिलोकात्मा पुण्यचारित्रकीर्तनः ।
 
त्रिलोकरक्षको धन्वी दण्डकारण्यपावनः ॥ ७॥
 
 
अहल्याशापशमनः पितृभक्तो वरप्रदः ।
 
जितेन्द्रियो जितक्रोधो जितामित्रो जगद्गुरुः ॥ ८॥
 
 
ऋक्षवानरसंघाती चित्रकूटसमाश्रयः ।
 
जयन्तत्राणवरदः सुमित्रापुत्रसेवितः ॥ ९॥
 
 
 
सर्वदेवादिदेवश्च मृतवानरजीवनः ।
 
मायामारीचहन्ता च महादेवो महाभुजः ॥ १०॥
 
 
सर्वदेवस्तुतः सौम्यो ब्रह्मण्यो मुनिसंस्तुतः ।
 
महायोगी महोदारः सुग्रीवेप्सितराज्यदः ॥ ११॥
 
 
सर्वपुण्याधिकफलः स्मृतसर्वाघनाशनः ।
 
आदिदेवो महादेवो महापूरुष एव च ॥ १२॥
 
 
पुण्योदयो दयासारः पुराणपुरुषोत्तमः ।
 
स्मितवक्त्रो मिताभाषी पूर्वभाषी च राघवः ॥ १३॥
 
 
अनन्तगुणगम्भीरो धीरोदात्तगुणोत्तमः ।
 
मायामानुषचारित्रो महादेवादिपूजितः ॥ १४॥
 
 
सेतुकृज्जितवारीशः सर्वतीर्थमयो हरिः ।
 
श्यामाङ्गः सुन्दरः शूरः पीतवासा धनुर्धरः ॥ १५॥
 
 
सर्वयज्ञाधिपो यज्वा जरामरणवर्जितः ।
 
शिवलिङ्गप्रतिष्ठाता सर्वावगुणवर्जितः ॥ १६॥
 
 
परमात्मा परं ब्रह्म सच्चिदानन्दविग्रहः ।
 
परं ज्योतिः परंधाम पराकाशः परात्परः ॥ १७॥
 
 
परेशः पारगः पारः सर्वदेवात्मकः परः ॥
 
॥ इति श्रीरामाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
 
 
प्रभु राम अष्टोत्तर शतनाम स्तोत्रम्
प्रभु राम अष्टोत्तर शतनाम स्तोत्रम्

Leave a comment