नील सरस्वती स्तोत्र Neel Saraswati Stotram 

घोररूपे महारावे सर्वशत्रुभयङ्करि 

भक्तेभ्यो वरदे देवि त्राहि मां शरणागतम् I१I
 
ॐ सुरासुरार्चिते देवि सिद्धगन्धर्वसेविते I
जाड्यपापहरे देवि त्राहि मां शरणागतम् I२I
 
जटाजूटसमायुक्ते लोलजिह्वान्तकारिणि I
द्रुतबुद्धिकरे देवि त्राहि मां शरणागतम् I३I
 
सौम्यक्रोधधरे रूपे चण्डरूपे नमोस्तुते I
सृष्टिरूपे नमस्तुभ्यं त्राहि मां शरणागतम् I४I
 
जडानां जडतां हन्ति भक्तानां भक्तवत्सला I
मूढतां हर मे देवि त्राहि मां शरणागतम् I५I
 
वं ह्रूं ह्रूं कामये देवि बलिहोमप्रिये नमः I
उग्रतारे नमो नित्यं त्राहि मां शरणागतम् I ६I
 
बुद्धिं देहि यशो देहि कवित्वं देहि देहि मे I
मूढत्वं च हरेद्देवि त्राहि मां शरणागतम् I७I
 
इन्द्रादिविलसद्द्वन्द्ववन्दिते करुणामयि I
तारे ताराधिनाथास्ये त्राहि मां शरणागतम् I८I
 
अष्टम्यां च चतुर्दश्यां नवम्यां यः पठेन्नरः I
षण्मासैः सिद्धिमाप्नोति नात्र कार्या विचारणा I९I
 
मोक्षार्थी लभते मोक्षं धनार्थी लभते धनम् I
विद्यार्थी लभते विद्यां तर्कव्याकरणादिकम् I१०I
 
इदं स्तोत्रं पठेद्यस्तु सततं श्रद्धयाSन्वितः I
तस्य शत्रुः क्षयं याति महाप्रज्ञा प्रजायते I११I
 
पीडायां वापि संग्रामे जाड्ये दाने तथा भये I
य इदं पठति स्तोत्रं शुभं तस्य न संशयः I१२I
 
इति प्रणम्य स्तुत्वा च योनिमुद्रां प्रदर्शयेत् I१३I
 
!! इति नील सरस्वती स्तोत्रं संपूर्णं !!
 
Neel Saraswati Stotram,नील सरस्वती स्तोत्र
नील सरस्वती स्तोत्र

Leave a comment