महाकाली कवच

Table of Contents

|| भैरव्युवाच ||
 
काली पूजा श्रुता नाथ भावाश्च विविधाः प्रभो ।
 
इदानीं श्रोतु मिच्छामि कवचं पूर्व सूचितम् ॥
 
 
त्वमेव शरणं नाथ त्राहि माम् दुःख संकटात् ।
 
सर्व दुःख प्रशमनं सर्व पाप प्रणाशनम् ॥
 
 
सर्व सिद्धि प्रदं पुण्यं कवचं परमाद्भुतम् ।
 
अतो वै श्रोतुमिच्छामि वद मे करुणानिधे ॥
 
 
|| भैरवोवाच ||
 
 
रहस्यं श्रृणु वक्ष्यामि भैरवि प्राण वल्लभे ।
 
श्री जगन्मङ्गलं नाम कवचं मंत्र विग्रहम् ॥
 
 
पाठयित्वा धारयित्वा त्रौलोक्यं मोहयेत्क्षणात् ।
 
नारायणोऽपि यद्धत्वा नारी भूत्वा महेश्वरम् ॥
 
 
योगिनं क्षोभमनयत् यद्धृत्वा च रघूद्वहः ।
 
वरदीप्तां जघानैव रावणादि निशाचरान् ॥
 
 
यस्य प्रसादादीशोऽपि त्रैलोक्य विजयी प्रभुः ।
 
धनाधिपः कुबेरोऽपि सुरेशोऽभूच्छचीपतिः ।
 
एवं च सकला देवाः सर्वसिद्धिश्वराः प्रिये ॥
 
 
|| विनियोग ||
 
ॐ श्री जगन्मङ्गलस्याय कवचस्य ऋषिः शिवः ।
 
छ्न्दोऽनुष्टुप् देवता च कालिका दक्षिणेरिता ॥
 
 
जगतां मोहने दुष्ट विजये भुक्तिमुक्तिषु ।
 
यो विदाकर्षणे चैव विनियोगः प्रकीर्तितः ॥
 
 
|| अथ कवचम् ||
 
शिरो मे कालिकां पातु क्रींकारैकाक्षरीपर ।
 
क्रीं क्रीं क्रीं मे ललाटं च कालिका खड्‌गधारिणी ॥
 
 
हूं हूं पातु नेत्रयुग्मं ह्नीं ह्नीं पातु श्रुति द्वयम् ।
 
दक्षिणे कालिके पातु घ्राणयुग्मं महेश्वरि ॥
 
 
क्रीं क्रीं क्रीं रसनां पातु हूं हूं पातु कपोलकम् ।
 
वदनं सकलं पातु ह्णीं ह्नीं स्वाहा स्वरूपिणी ॥
 
 
द्वाविंशत्यक्षरी स्कन्धौ महाविद्यासुखप्रदा ।
 
खड्‌गमुण्डधरा काली सर्वाङ्गभितोऽवतु ॥
 
 
क्रीं हूं ह्नीं त्र्यक्षरी पातु चामुण्डा ह्रदयं मम ।
 
ऐं हूं ऊं ऐं स्तन द्वन्द्वं ह्नीं फट् स्वाहा ककुत्स्थलम् ॥
 
 
अष्टाक्षरी महाविद्या भुजौ पातु सकर्तुका ।
 
क्रीं क्रीं हूं हूं ह्नीं ह्नीं पातु करौ षडक्षरी मम ॥
 
 
क्रीं नाभिं मध्यदेशं च दक्षिणे कालिकेऽवतु ।
 
क्रीं स्वाहा पातु पृष्ठं च कालिका सा दशाक्षरी ॥
 
 
क्रीं मे गुह्नं सदा पातु कालिकायै नमस्ततः ।
 
सप्ताक्षरी महाविद्या सर्वतंत्रेषु गोपिता ॥
 
 
ह्नीं ह्नीं दक्षिणे कालिके हूं हूं पातु कटिद्वयम् ।
 
काली दशाक्षरी विद्या स्वाहान्ता चोरुयुग्मकम् ॥
 
 
ॐ ह्नीं क्रींमे स्वाहा पातु जानुनी कालिका सदा ।
 
काली ह्रन्नामविधेयं चतुवर्ग फलप्रदा ॥
 
 
क्रीं ह्नीं ह्नीं पातु सा गुल्फं दक्षिणे कालिकेऽवतु ।
 
क्रीं हूं ह्नीं स्वाहा पदं पातु चतुर्दशाक्षरी मम ॥
 
 
खड्‌गमुण्डधरा काली वरदाभयधारिणी ।
 
विद्याभिः सकलाभिः सा सर्वाङ्गमभितोऽवतु ॥
 
 
काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी ।
 
विपचित्ता तथोग्रोग्रप्रभा दीप्ता घनत्विषः ॥
 
 
नीला घना वलाका च मात्रा मुद्रा मिता च माम् ।
 
एताः सर्वाः खड्‌गधरा मुण्डमाला विभूषणाः ॥
 
 
रक्षन्तु मां दिग्निदिक्षु ब्राह्मी नारायणी तथा ।
 
माहेश्वरी च चामुण्डा कौमारी चापराजिता ॥
 
 
वाराही नारसिंही च सर्वाश्रयऽति भूषणाः ।
 
रक्षन्तु स्वायुधेर्दिक्षुः दशकं मां यथा तथा ॥
 
 
|| प्रतिफलम् ||
 
इति ते कथित दिव्य कवचं परमाद्भुतम् ।
 
श्री जगन्मङ्गलं नाम महामंत्रौघ विग्रहम् ॥
 
 
त्रैलोक्याकर्षणं ब्रह्मकवचं मन्मुखोदितम् ।
 
गुरु पूजां विधायाथ विधिवत्प्रपठेत्ततः ॥
 
 
कवचं त्रिःसकृद्वापि यावज्ज्ञानं च वा पुनः ।
 
एतच्छतार्धमावृत्य त्रैलोक्य विजयी भवेत् ॥
 
 
त्रैलोक्यं क्षोभयत्येव कवचस्य प्रसादतः ।
 
महाकविर्भवेन्मासात् सर्वसिद्धीश्वरो भवेत् ॥
 
 
पुष्पाञ्जलीन् कालिका यै मुलेनैव पठेत्सकृत् ।
 
शतवर्ष सहस्त्राणाम पूजायाः फलमाप्नुयात् ॥
 
 
भूर्जे विलिखितं चैतत् स्वर्णस्थं धारयेद्यदि ।
 
शिखायां दक्षिणे बाहौ कण्ठे वा धारणाद् बुधः ॥
 
 
त्रैलोक्यं मोहयेत्क्रोधात् त्रैलोक्यं चूर्णयेत्क्षणात् ।
 
पुत्रवान् धनवान् श्रीमान् नानाविद्या निधिर्भवेत् ॥
 
 
ब्रह्मास्त्रादीनि शस्त्राणि तद् गात्र स्पर्शवात्ततः ।
 
नाशमायान्ति सर्वत्र कवचस्यास्य कीर्तनात् ॥
 
 
मृतवत्सा च या नारी वन्ध्या वा मृतपुत्रिणी ।
 
कण्ठे वा वामबाहौ वा कवचस्यास्य धारणात् ॥
 
 
वह्वपत्या जीववत्सा भवत्येव न संशयः ।
 
न देयं परशिष्येभ्यो ह्यभक्तेभ्यो विशेषतः ॥
 
 
शिष्येभ्यो भक्तियुक्तेभ्यो ह्यन्यथा मृत्युमाप्नुयात् ।
 
स्पर्शामुद्‌धूय कमला वाग्देवी मन्दिरे मुखे ।
 
पौत्रान्तं स्थैर्यमास्थाय निवसत्येव निश्चितम् ॥
 
 
इदं कवचं न ज्ञात्वा यो जपेद्दक्षकालिकाम् ।
 
शतलक्षं प्रजप्त्वापि तस्य विद्या न सिद्धयति ।
 
शस्त्रघातमाप्नोति सोचिरान्मृत्युमाप्नुयात् ॥
 
महाकाली कवच, Mahakali Kavach
महाकाली कवच

महाकाली कवच PDF


Leave a comment