माँ मातंगी कवच 

श्री देव्युवाच
 
साधु-साधु महादेव। कथयस्व सुरेश्वर।
 
मातंगी-कवचं दिव्यं, सर्व-सिद्धि-करं नृणाम् ॥
 
श्री ईश्वर उवाच
 
श्रृणु देवि। प्रवक्ष्यामि, मातंगी-कवचं शुभं।
 
गोपनीयं महा-देवि। मौनी जापं समाचरेत् ॥
 
विनियोग –
 
ॐ अस्य श्रीमातंगी-कवचस्य श्री दक्षिणा-मूर्तिः ऋषिः ।
 
विराट् छन्दः । श्रीमातंगी देवता । चतुर्वर्ग-सिद्धये जपे विनियोगः ।
 
ऋष्यादि-न्यास
 
श्री दक्षिणा-मूर्तिः ऋषये नमः शिरसि ।
 
विराट् छन्दसे नमः मुखे ।
 
 
श्रीमातंगी देवतायै नमः हृदि ।
 
चतुर्वर्ग-सिद्धये जपे विनियोगाय नमः सर्वांगे ।
 
मूल कवच-स्तोत्र
 
 
ॐ शिरो मातंगिनी पातु, भुवनेशी तु चक्षुषी ।
 
तोडला कर्ण-युगलं, त्रिपुरा वदनं मम ॥
 
 
पातु कण्ठे महा-माया, हृदि माहेश्वरी तथा ।
 
त्रि-पुष्पा पार्श्वयोः पातु, गुदे कामेश्वरी मम ॥
 
 
ऊरु-द्वये तथा चण्डी, जंघयोश्च हर-प्रिया ।
 
महा-माया माद-युग्मे, सर्वांगेषु कुलेश्वरी ॥
 
 
अंग प्रत्यंगकं चैव, सदा रक्षतु वैष्णवी ।
 
ब्रह्म-रन्घ्रे सदा रक्षेन्, मातंगी नाम-संस्थिता ॥
 
 
रक्षेन्नित्यं ललाटे सा, महा-पिशाचिनीति च ।
 
नेत्रयोः सुमुखी रक्षेत्, देवी रक्षतु नासिकाम् ॥
 
 
महा-पिशाचिनी पायान्मुखे रक्षतु सर्वदा ।
 
लज्जा रक्षतु मां दन्तान्, चोष्ठौ सम्मार्जनी-करा ॥
 
 
चिबुके कण्ठ-देशे च, ठ-कार-त्रितयं पुनः ।
 
स-विसर्ग महा-देवि । हृदयं पातु सर्वदा ॥
 
 
नाभि रक्षतु मां लोला, कालिकाऽवत् लोचने ।
 
उदरे पातु चामुण्डा, लिंगे कात्यायनी तथा ॥
 
 
उग्र-तारा गुदे पातु, पादौ रक्षतु चाम्बिका ।
 
भुजौ रक्षतु शर्वाणी, हृदयं चण्ड-भूषणा ॥
 
 
जिह्वायां मातृका रक्षेत्, पूर्वे रक्षतु पुष्टिका ।
 
विजया दक्षिणे पातु, मेधा रक्षतु वारुणे ॥
 
 
नैर्ऋत्यां सु-दया रक्षेत्, वायव्यां पातु लक्ष्मणा ।
 
ऐशान्यां रक्षेन्मां देवी, मातंगी शुभकारिणी ॥
 
 
रक्षेत् सुरेशी चाग्नेये, बगला पातु चोत्तरे ।
 
ऊर्घ्वं पातु महा-देवि । देवानां हित-कारिणी ॥
 
 
पाताले पातु मां नित्यं, वशिनी विश्व-रुपिणी ।
 
प्रणवं च ततो माया, काम-वीजं च कूर्चकं ॥
 
 
मातंगिनी ङे-युताऽस्त्रं, वह्नि-जायाऽवधिर्पुनः ।
 
सार्द्धेकादश-वर्णा सा, सर्वत्र पातु मां सदा ॥
 
 
फल-श्रुति
 
 
इति ते कथितं देवि । गुह्यात् गुह्य-तरं परमं ।
 
त्रैलोक्य-मंगलं नाम, कवचं देव-दुर्लभम् ॥
 
 
यः इदं प्रपठेत् नित्यं, जायते सम्पदालयं ।
 
परमैश्वर्यमतुलं, प्राप्नुयान्नात्र संशयः ॥
 
 
गुरुमभ्यर्च्य विधि-वत्, कवचं प्रपठेद् यदि ।
 
ऐश्वर्यं सु-कवित्वं च, वाक्-सिद्धिं लभते ध्रुवम् ॥
 
 
नित्यं तस्य तु मातंगी, महिला मंगलं चरेत् ।
 
ब्रह्मा विष्णुश्च रुद्रश्च, ये देवा सुर-सत्तमाः ॥
 
 
ब्रह्म-राक्षस-वेतालाः, ग्रहाद्या भूत-जातयः ।
 
तं दृष्ट्वा साधकं देवि । लज्जा-युक्ता भवन्ति ते ॥
 
 
कवचं धारयेद् यस्तु, सर्वां सिद्धि लभेद् ध्रुवं ।
 
राजानोऽपि च दासत्वं, षट्-कर्माणि च साधयेत् ॥
 
 
सिद्धो भवति सर्वत्र, किमन्यैर्बहु-भाषितैः ।
 
इदं कवचमज्ञात्वा, मातंगीं यो भजेन्नरः ॥
 
 
झल्पायुर्निधनो मूर्खो, भवत्येव न संशयः ।
 
गुरौ भक्तिः सदा कार्या, कवचे च दृढा मतिः ॥
 
Matangi Raksha Kavach माँ मातंगी कवच

Leave a comment