श्रीमद् शंकराचार्य विरचितम् श्री लघु अन्नपूर्णा स्तोत्र

भगवति भवरोगात् पीडितं दुष्कृतोत्यात् ।

सुतदुहितृकलत्र उपद्रवेणानुयातम् ।
 
 
विलसदमृतदृष्ट्या वीक्ष विभ्रान्तचित्तम् ।
 
सकलभुवनमातस्त्राहि माम् ॐ नमस्ते ॥ १ ॥
 
 
माहेश्र्वरीमाश्रितकल्पवल्ली
 
महंभवोच्छेदकरीं भवानीम् ।
 
 
क्षुधार्तजायातनयाद्दुपेत
 
स्त्वान्नपूर्णे शरणं प्रपद्दे ॥ २ ॥
 
 
दारिद्र्यदावानलदह्यमानम् ।
 
 
पाह्यन्नपूर्णे गिरिराजकन्ये ।
 
कृपाम्बुधौ मज्जय मां त्वदीये ।
 
 
त्वपादपद्मार्पितचित्तवृतिम् ॥ ३ ॥
 
 
दूत्थन्नपूर्णास्तुतिरत्नमेतत् ।
 
श्लोकत्रयं यः पठतीह भक्त्या ।
 
 
तस्मै ददात्यन्नसमृद्धिमम्बा ।
 
श्रियं च विद्दां च यशश्र्च मुक्तिम् ॥ ४ ॥ ॥
 
॥ इति श्रीमद् शंकराचार्य विरचितम् श्री लघु अन्नपूर्णा स्तोत्र संपूर्णम् ॥
  
श्री लघु अन्नपूर्णा स्तोत्र,Laghu Annapurna Stotram
श्री लघु अन्नपूर्णा स्तोत्र

Leave a comment