Kartviry arjun Dwadash Naam Stotram


कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् । 

तस्य स्मरणमात्रेण गतं नष्टं च लभ्यते ॥ १॥
 
 
कार्तवीर्यः खलद्वेषी कृतवीर्यसुतो बली ।
 
सहस्रबाहुः शत्रुघ्नो रक्तवासा धनुर्धरः ॥ २॥
 
 
रक्तगन्धो रक्तमाल्यो राजा स्मर्तुरभीष्टदः ।
 
द्वादशैतानि नामानि कार्तवीर्यस्य यः पठेत् ॥ ३॥
 
 
सम्पदस्तत्र जायन्ते जनस्तत्र वशं गतः ।
 
आनयत्याशु दूरस्थं क्षेमलाभयुतं प्रियम् ॥ ४॥
 
 
सहस्रबाहुसशरं महितं सचापं रक्ताम्बरं रक्तकिरीटकुण्डलम् ।
 
चोरादि-दुष्टभय-नाशं इष्टदं तं ध्यायेत् महाबल-विजृम्भित-कार्तवीर्यम् ॥ ५॥
 
 
यस्य स्मरणमात्रेण सर्वदुःखक्षयो भवेत् ।
 
यन्नामानि महावीर्यश्चार्जुनः कृतवीर्यवान्᳚ ॥ ६॥
 
 
हैहयाधिपतेः स्तोत्रं सहस्रावृत्तिकारितम् ।
 
वाञ्चितार्थप्रदं नृणां स्वराज्यं सुकृतं यदि ॥ ७॥
 
 
॥ इति कार्तवीर्य द्वादशनाम स्तोत्रम् ॥
 
 
अर्जुनः कृतवीर्यस्य सप्तद्वीपेश्वरोऽभवत् ।
 
दत्तात्रेयाद्धरेरंशात् प्राप्तयोगमहागुणः ॥
 
 
न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्तिवाः ।
 
यज्ञदानतपोयोगश्रुतवीर्यजयादिभिः ॥
 
 
पञ्चाशीतिसहस्राणि ह्यव्याहतबलःसमाः ।
 
अनष्टवित्तस्मरणो बुभुजेऽक्षय्यषड्वसु ॥
 
 
तस्य पुत्रसहस्रेषु पञ्चैवोर्वरिता मृधे ।
 
जयध्वजः शूरशेनो वॄषभो मधुरूर्जितः ॥
 
 
कार्तवीर्यः सहस्राक्षः कृतवीर्यसुतः बली ।
 
सहस्रबाहुः शत्रुघ्नः रक्तवासा धनुर्धरः ॥ १॥
 
 
रक्तगन्धो रक्तमाल्यः राजा स्मर्तुरभीष्टदः ।
 
द्वादशैतानि नामानि कार्तवीर्यस्य यः स्मरेत् ॥ २॥
 
 
अनष्टद्रव्यता तस्य नष्टस्य पुनरागमः ।
 
सम्पदस्तस्य जायन्ते जनास्तस्य वशो सदा ॥ ३॥
 
 
॥ इति कार्तवीर्य द्वादशनाम स्तोत्रम् सम्पूर्णम् ॥
 
Kartviryarjun Dwadash Naam Stotram कार्तवीर्य द्वादशनाम स्तोत्रम्
 

 



Leave a comment