कार्तवीर्य द्वादशनाम स्तोत्रम् 



अर्जुनः कृतवीर्यस्य सप्तद्वीपेश्वरोऽभवत् ।
 
दत्तात्रेयाद्धरेरंशात् प्राप्तयोगमहागुणः ॥
 
 
न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्तिवाः ।
 
यज्ञदानतपोयोगश्रुतवीर्यजयादिभिः ॥
 
 
पञ्चाशीतिसहस्राणि ह्यव्याहतबलःसमाः ।
 
अनष्टवित्तस्मरणो बुभुजेऽक्षय्यषड्वसु ॥
 
 
तस्य पुत्रसहस्रेषु पञ्चैवोर्वरिता मृधे ।
 
जयध्वजः शूरशेनो वॄषभो मधुरूर्जितः ॥
 
 
कार्तवीर्यः सहस्राक्षः कृतवीर्यसुतः बली ।
 
सहस्रबाहुः शत्रुघ्नः रक्तवासा धनुर्धरः ॥ १॥
 
 
रक्तगन्धो रक्तमाल्यः राजा स्मर्तुरभीष्टदः ।
 
द्वादशैतानि नामानि कार्तवीर्यस्य यः स्मरेत् ॥ २॥
 
 
अनष्टद्रव्यता तस्य नष्टस्य पुनरागमः ।
 
सम्पदस्तस्य जायन्ते जनास्तस्य वशो सदा ॥ ३॥
 
 
॥ इति कार्तवीर्य द्वादशनाम स्तोत्रम् सम्पूर्णम् ॥
 
Kartavirya Dwadasa Nama Stotram कार्तवीर्य द्वादशनाम स्तोत्रम्

  



Leave a comment