काल भैरव तांण्डव स्तोत्र

।। अथ भैरव तांण्डव स्तोत्र ।।

 
ॐ चण्डं प्रतिचण्डं करधृतदण्डं कृतरिपुखण्डं सौख्यकरम् ।
 
लोकं सुखयन्तं विलसितवन्तं प्रकटितदन्तं नृत्यकरम् ।।
 
 
डमरुध्वनिशंखं तरलवतंसं मधुरहसन्तं लोकभरम् । 
 
भज भज भूतेशं प्रकटमहेशं भैरववेषं कष्टहरम् ।।
 
 
चर्चित सिन्दूरं रणभूविदूरं दुष्टविदूरं श्रीनिकरम् ।
 
किँकिणिगणरावं त्रिभुवनपावं खर्प्परसावं पुण्यभरम् ।।
 
 
करुणामयवेशं सकलसुरेशं मुक्तशुकेशं पापहरम् ।
 
भज भज भूतेशं प्रकट महेशं श्री भैरववेषं कष्टहरम् ।।
 
 
कलिमल संहारं मदनविहारं फणिपतिहारं शीध्रकरम् ।
 
कलुषंशमयन्तं परिभृतसन्तं मत्तदृगृन्तं शुद्धतरम् ।।
 
 
गतिनिन्दितहेशं नरतनदेशं स्वच्छकशं सन्मुण्डकरम् ।
 
भज भज भूतेशं प्रकट महेशं श्रीभैरववेशं कष्टहरम् ।।
 
 
कठिन स्तनकुंभं सुकृत सुलभं कालीडिँभं खड्गधरम् ।
 
वृतभूतपिशाचं स्फुटमृदुवाचं स्निग्धसुकाचं भक्तभरम् ।।
 
 
तनुभाजितशेषं विलमसुदेशं कष्टसुरेशं प्रीतिनरम् ।
 
भज भज भूतेशं प्रकट महेशं श्रीभैरववेशं कष्टहरम् ।।
 
 
ललिताननचंद्रं सुमनवितन्द्रं बोधितमन्द्रं श्रेष्ठवरम् ।
 
सुखिताखिललोकं परिगतशोकं शुद्धविलोकं पुष्टिकरम् ।।
 
 
वरदाभयहारं तरलिततारं क्ष्युद्रविदारं तुष्टिकरम् ।
 
भज भज भूतेशं प्रकट महेशं श्रीभैरववेषं कष्टहरम् ।।
 
 
सकलायुधभारं विजनविहारं सुश्रविशारं भृष्टमलम् ।
 
शरणागतपालं मृगमदभालं संजितकालं स्वेष्टबलम् ।।
 
 
पदनूपूरसिंजं त्रिनयनकंजं गुणिजनरंजन कुष्टहरम् ।
 
भज भज भूतेशं प्रकट महेशं श्री भैरव वेषं कष्टहरम् ।।
 
 
मदयिँतुसरावं प्रकटितभावं विश्वसुभावं ज्ञानपदम् ।
 
रक्तांशुकजोषं परिकृततोषं नाशितदोषं सन्मंतिदमम् ।।
 
 
कुटिलभ्रकुटीकं ज्वरधननीकं विसरंधीकं प्रेमभरम् ।
 
भज भज भूतेशं प्रकट महेशं श्रीभैरववेषं कष्टहरम् ।।
 
 
परिर्निजतकामं विलसितवामं योगिजनाभं योगेशम् ।
 
बहुमधपनाथं गीतसुगाथं कष्टसुनाथं वीरेशम् ।। 
 
 
कलयं तमशेषं भृतजनदेशं नृत्य सुरेशं वीरेशम् ।
 
भज भज भूतेशं प्रकट महेशं श्रीभैरववेषं कष्टहरम् ।। 
 
ॐ।। श्री भैरव तांण्डव स्तोत्रम् सम्पूर्णम् ।।ॐ 
 
काल भैरव तांण्डव स्तोत्र,kaal bhairav tandav
काल भैरव तांण्डव स्तोत्र

काल भैरव तांण्डव स्तोत्र PDF


Leave a comment