इंद्र कृत श्रीराम स्तोत्र 

इन्द्र उवाच
 
 
भजेऽहं सदा राममिन्दीवराभं भवारण्यदावानलाभाभिधानम् ।
 
भवानीहृदा भावितानन्दरूपं भवाभावहेतुं भवादिप्रपन्नम् ॥ १ ॥
 
 
सुरानीकदुःखौघनाशैकहेतुं नराकारदेहं निराकारमीड्यम् ।
 
परेशं परानन्दरूपं वरेण्यं हरिं राममीशं भजे भारनाशम् ॥ २ ॥
 
 
प्रपन्नाखिलानन्ददोहं प्रपन्नं प्रपन्नार्तिनिःशेषनाशाभिधानम् ।
 
तपोयोगयोगीशभावाभिभाव्यं कपीशादिमित्रं भजे राममित्रम् ॥ ३ ॥
 
 
सदा भोगभाजां सुदूरे विभान्तं सदा योगभाजामदूरे विभान्तम् ।
 
चिदानन्दकन्दं सदा राघवेशं विदेहात्मजानन्दरूपं प्रपद्ये ॥ ४ ॥
 
 
महायोगमायाविशेषानुयुक्तो विभासीश लीलानराकारवृत्तिः ।
 
त्वदानन्दलीलाकथापूर्णकर्णाः सदानन्दरूपा भवन्तीह लोके ॥ ५ ॥
 
 
अहं मानपानाभिमत्तप्रमत्तो न वेदाखिलेशाभिमानाभिमानः ।
 
इदानीं भवात्पादपद्मप्रसादात् त्रिलोकाधिपत्याभिमानो विनष्टः ॥ ६ ॥
 
 
स्फुरद्रत्नकेयूरहाराभिरामं धराभारभूतासुरानीकदावम् ।
 
शरच्चन्द्रवक्त्रं लसद्पद्मनेत्रं दुरावारपारं भजे राघवेशम् ॥ ७ ॥
 
 
सुराधीशनीलाभ्रनीलाङ्गकान्तिं विराधादिरक्षोवधाल्लोकशान्तिम् ।
 
किरीटादिशोभं पुरारातिलाभं भजे रमचन्द्रं रघूणामधीशम् ॥ ८ ॥
 
 
लसच्चन्द्रकोटिप्रकाशादिपीठे समासीनमङ्के समाधाय सीताम् ।
 
स्फुरद्धेमवर्णां तडित्पुञ्जभासां भजे रामचन्द्रं निवृत्तार्तितन्द्रम् ॥ ९ ॥
 
 
इंद्र कृत श्रीराम स्तोत्र,Indra Kruta Sri Rama Stotram
इंद्र कृत श्रीराम स्तोत्र

Leave a comment