ब्रह्माण्ड मोहनाख्यं दुर्गा कवचम् 

 
श्रीगणेशाय नमः ।
 
नारद उवाच ।
 
भगवन्सर्वधर्मज्ञ सर्वज्ञानविशारद ।
 
ब्रह्माण्डमोहनं नाम प्रकृते कवचं वद ॥ १॥
 
 
नारायण उवाच ।
 
शृणु वक्ष्यामि हे वत्स कवचं च सुदुर्लभम् ।
 
श्रीकृष्णेनैव कथितं कृपया ब्रह्मणे पुरा ॥ २॥
 
 
ब्रह्मणा कथितं पूर्वं धर्माय जान्हवीतटे ।
 
धर्मेण दत्तं मह्यं च कृपया पुष्करे पुरा ॥ ३॥
 
 
त्रिपुरारिश्च यद्धृत्वा जघान त्रिपुरं पुरा ।
 
ममोच ब्रह्मा यद्धृत्वा मधुकैटभयोर्भयात् ॥ ४॥
 
 
सञ्जहार रक्तबीजं यद्धृत्वा भद्रकालिका ।
 
यद्धृत्वा हि महेन्द्रश्च सम्प्राप कमलालयाम् ॥ ५॥
 
 
यद्धृत्वा च महायोद्धा बाणः शत्रुभयङ्करः ।
 
यद्धृत्वा शिवतुल्यश्च दुर्वासा ज्ञानिनां वरः ॥ ६॥
 
 
ॐ दुर्गेति चतुर्थ्यंतः स्वाहान्तो मे शिरोऽवतु ।
 
मन्त्रः षडक्षरोऽयं च भक्तानां कल्पपादपः ॥ ७॥
 
 
विचारो नास्ति वेदे च ग्रहणेऽस्य मनोर्मुने ।
 
मन्त्रग्रहणमात्रेण विष्णुतुल्यो भवेन्नरः ॥ ८॥
 
 
मम वक्त्रं सदा पातु ॐ दुर्गायै नमोऽन्तकः ।
 
दुर्गे इति कण्ठं तु मन्त्रः पातु सदा मम ॥ ९॥
 
 
ॐ ह्रीं श्रीमिति मन्त्रोऽयं स्कन्धं पातु निरन्तरम् ।
 
ह्रीं श्रीं क्लीमिति पृष्ठं च पातु मे सर्वतः सदा ॥ १०॥
 
 
ह्रीं मे वक्षस्थले पातु हं सं श्रीमिति सन्ततम् ।
 
ऐं श्रीं ह्रीं पातु सर्वाङ्गं स्वप्ने जागरणे सदा ॥ ११॥
 
 
प्राच्यां मां पातु प्रकृतिः पातु वह्नौ च चण्डिका ।
 
दक्षिणे भद्रकाली च नैऋत्यां च महेश्वरी ॥ १२॥
 
 
वारुण्यां पातु वाराही वायव्यां सर्वमङ्गला ।
 
उत्तरे वैष्णवी पातु तथैशान्यां शिवप्रिया ॥ १३॥
 
 
जले स्थले चान्तरिक्षे पातु मां जगदम्बिका
 
इति ते कथितं वत्स कवचं च सुदुर्लभम् ॥ १४॥
 
 
यस्मै कस्मै न दातव्यं प्रवक्तव्यं न कस्यचित् ।
 
गुरुमभ्यर्च्य विधिवद्वस्त्रालङ्कारचन्दनैः ॥ १५॥
 
 
कवचं धारयेद्यस्तु सोऽपि विष्णुर्न संशयः ।
 
स्नाने च सर्वतीर्थानां पृथिव्याश्च प्रदक्षिणे ॥ १६॥
 
 
यत्फलं लभते लोकस्तदेतद्धारणे मुने ।
 
पञ्चलक्षजपेनैव सिद्धमेतद्भवेद्ध्रुवम् ॥ १७॥
 
 
लोके च सिद्धकवचो नावसीदति सङ्कटे ।
 
न तस्य मृत्युर्भवति जले वह्नौ विषे ज्वरे ॥ १८॥
 
 
जीवन्मुक्तो भवेत्सोऽपि सर्वसिद्धीश्वरीश्वरि ।
 
यदि स्यात्सिद्धकवचो विष्णुतुल्यो भवेद्ध्रुवम् ॥ १९॥
 
 
॥ इति श्रीब्रह्मवैवर्ते प्रकृतिखण्डान्तर्गतदुर्गाकवचम् सम्पूर्णम् ॥
 
 
Brahmanda Mohanakhyam Durga Kavacham,ब्रह्माण्ड मोहनाख्यं दुर्गा कवचम्
ब्रह्माण्ड मोहनाख्यं दुर्गा कवचम्

Leave a comment