शिव भुजंगम  Shiva Bhujangam Shiva Bhujanga

गलद्दानगण्डं मिलद्भृङ्गषण्डं चलच्चारुशुण्डं जगत्त्राणशौण्डम् ।
कनद्दन्तकाण्डं  विपद्भङ्गचण्डं शिवप्रेमपिण्डं भजे वक्रतुण्डम् ॥ १ ॥
 
 
अनाद्यन्तमाद्यं परं तत्वमर्थं चिदाकारमेकं तुरीयं त्वमेयं ।
 
हरिब्रह्ममृग्यं परब्रह्मरूपं मनोवागतीतं महःशैवमीडे ॥ २ ॥
 
 
स्वशक्त्यादिशक्त्यन्तसिंहासनस्थं मनोहारिसर्वाङ्गरत्नोरुभूषं ।
 
जटाहीन्दुगंगास्थिशम्याकमौलिं पराशक्तिमित्रं नुमः पञ्चवक्त्रम् ॥ ३ ॥
 
 
शिवेशानतत्पूरुषाघोरवामादिभिः पञ्चभिर्हृन्मुखैः षड्भिरंगैः ।
 
अनौपम्यषड्त्रिंशतं तत्वविद्यामतीतं परं त्वां कथं वेत्ति को वा महेश ॥ ४ ॥
 
 
प्रवालप्रवाहप्रभाशोणमर्धं मरुत्वन्मणिश्रीमहःश्याममर्धम् ।
 
गुणस्यूतमेतद्वपुः शैवमन्तः स्मरामि स्मरापत्तिसंपत्तिहेतोः ॥ ५ ॥
 
 
स्वसेवासमायात-देवासुरेन्द्रा-नमन्मौलि-मन्दारमालाभिषक्तं ।
 
नमस्यामि शंभो पदांभोरुहं ते भवांभोधिपोतं भवानीविभाव्यम् ॥ ६ ॥
 
 
जगन्नाथ मन्नाथ गौरीसनाथ प्रपन्नानुकम्पिन्विपन्नार्तिहारिन् ।
 
महःस्तोममूर्ते समस्तैकबन्धो नमस्ते नमस्ते पुनस्ते नमोस्तु ॥ ७ ॥
 
 
विरूपाक्ष विश्वेश विश्वादिदेव त्रयीमूल शंभो शिव त्रयंबक त्वं ।
 
प्रसीद स्मर त्राहि पश्यावमुक्त्यै क्षमां प्राप्नुहि त्र्यक्ष मां रक्ष मोदात् ॥ ८ ॥
 
 
महादेव देवेश देवादिदेव स्मरारे पुरारे यमारे हरेति ।
 
ब्रुवाणः स्मरिष्यामि भक्त्या भवन्तं ततो मे दयाशील देव प्रसीद ॥ ९ ॥
 
 
त्वदन्यः शरण्यः प्रपन्नस्य नेति प्रसीद स्मरन्नेव हन्यास्तु दैन्यं ।
 
न चेत्ते भवद्भक्तवात्सल्यहानि-स्ततो मे दयालो सदा सन्निधेहि ॥ १० ॥
 
 
 
अयं दानकालस्त्वहं दानपात्रं भवानेव दाता त्वदन्यं न याचे ।
 
भवद्भक्तिमेव स्थिरां देहि मह्यं कृपाशील शंभॊ कृतार्थॊऽस्मि तस्मात् ॥ ११ ॥
 
 
पशुं वेत्सि चेन्मां तमेवाधिरूढः कलंकीति वा मूर्ध्नि धत्से तमेव ।
 
द्विजिह्वः पुनः सोऽपि ते कण्ठभूषा त्वदङ्गीकृताः शर्व सर्वेऽपि धन्याः ॥ १२ ॥
 
 
न शक्नोमि कर्तुं परद्रोहलेशं कथं प्रीयसे त्वं न जाने गिरीश ।
 
तथा हि प्रसन्नोऽसि कस्यापि कान्ता-सुतद्रोहिणो वा पितृद्रोहिणो वा ॥ १३ ॥
 
 
स्तुतिं ध्यानमर्चां यथावद्विधातुं भजन्नप्यजानन्महेशावलंबे ।
 
त्रसन्तं सुतं त्रातुमग्रे मृकण्डो-र्यमप्राणनिर्वापणं त्वत्पदाब्जम् ॥ १४ ॥
 
 
शिरोदृष्टिहृद्रोगशूलप्रमेह-ज्वरार्शोजरायक्ष्महिक्काविषार्तान् ।
 
त्वमाद्यो भिषग्भेषजं भस्म शंभो त्वमुल्लाघयास्मान्वपुर्लाघवाय ॥ १५ ॥
 
 
दरिद्रोऽस्म्यभद्रोऽस्मि भग्नोऽस्मि दूये विषण्णोऽस्मि सन्नोऽस्मि खिन्नोऽस्मि चाहं ।
 
भवान्प्राणिनामन्तरात्माऽसि शंभो ममाधिं न वेत्सि प्रभो रक्ष मां त्वं ॥ १६ ॥
 
 
त्वदक्ष्णोः कटाक्षः पतेत् त्र्यक्ष यत्र क्षणं क्ष्मा च लक्ष्मीः स्वयं तं वृणाते ।
 
किरीटस्फुरच्चामरच्छत्रमाला कलापीगजक्षौमभूषाविशेषैः ॥ १७ ॥
 
 
भवान्यै भवायापि मात्रे च पित्रे मृडान्यै मृडायाप्यघघ्न्यै मखघ्ने ।
 
शिवाङ्ग्यै शिवाङ्गाय कुर्मः शिवायै शिवायांबिकायै नमस्त्र्यंबकाय ॥ १८ ॥
 
 
भवद्गौरवं मल्लघुत्वं विदित्वा प्रभो रक्ष कारुण्यदृष्ट्यानुगं माम् ।
 
शिवात्मानुभावस्तुतावक्षमोऽहं स्वशक्त्या कृतं मेऽपराधं क्षमस्व ॥ १९ ॥
 
 
यदा कर्णरन्ध्रं व्रजेत्कालवाह-द्विषत्कण्ठघण्टाघणत्कारनादः ।
 
वृषाधीशमारुह्य देवौपवाह्यं तदा वत्स मा भीरिति प्रीणय त्वं ॥ २० ॥
 
 
 
यदा दारुणाभाषणा भीषणा मे भविष्यन्त्युपान्ते कृतान्तस्य दूताः ।
 
तदा मन्मनस्त्वत्पदांभोरुहस्थं कथं निश्चलं स्यान्नमस्तेऽस्तु शंभो ॥ २१ ॥
 
 
यदा दुर्निवारव्यथोऽहं शयानो लुठन्निःश्वसन्निःसृताव्यक्तवाणिः ।

 

तदा जह्नुकन्याजलालंकृतं ते जटामण्डलं मन्मनोमन्दिरं स्यात् ॥ २२ ॥
 
 
यदा पुत्रमित्रादयो मत्सकाशे रुदन्त्यस्य हा कीदृशीयं दशेति ।
 
तदा देवदेवेश गौरीश शंभो नमस्ते शिवायेत्यजस्रं ब्रवाणि ॥ २३ ॥
 
 
यदा पश्यतां मामसौ वेत्ति नास्मा-नयं श्वास एवेति वाचो भवेयुः ।
 
तदा भूतिभूषं भुजङ्गावनद्धं पुरारे भवन्तं स्फुटं भावयेयम् ॥ २४ ॥
 
 
यदा यातनादेहसंदेहवाही भवेदात्मदेहे न मोहो महान् मे ।
 
तदाऽऽकाशशीतांशुसंकाशमीश स्मरारे वपुस्ते नमस्ते स्मराणि ॥ २५ ॥
 
 
यदापारमच्छायमस्थानमद्भि-र्जनैर्वा विहीनं गमिष्यामि मार्गं ।
 
तदा तं निरुन्धन् कृतान्तस्य मार्गं महादेव मह्यं मनोज्ञं प्रयच्छ ॥ २६ ॥
 
 
यदा रौरवादि स्मरन्नेव भीत्या व्रजाम्यत्र मोहं महादेव घोरं ।
 
तदा मामहो नाथ कस्तारयिष्य-त्यनाथं पराधीनमर्धेन्दुमौले ॥ २७ ॥
 
 
यदा श्वेतपत्रायतालङ्घ्यशक्तेः कृतान्ताद्भयं भक्तवात्सल्यभावात् ।
 
तदा पाहि मां पार्वतीवल्लभान्यं न पश्यामि पातारमेतादृशं मे ॥ २८ ॥
 
 
इदानीमिदानीं मृतिर्मे भवित्री-त्यहो संततं चिन्तया पीडितोऽस्मि ।
 
कथं नाम माभून्मृतौ भीतिरेषा नमस्ते गतीनां गते नीलकण्ठ ॥ २९ ॥
 
 
अमर्यादमेवाहमाबालवृद्धं हरन्तं कृतान्तं समीक्ष्यास्मि भीतः ।
 
मृतौ तावकाङ्घ्र्‌यब्ज-दिव्यप्रसादाद्-भवानीपते निर्भयोऽहं भवानि ॥ ३० ॥
 
 
 
जराजन्मगर्भाधिवासादि दुःखा-न्यसह्यानि जह्यां जगन्नाथ देव ।
 
भवन्तं विना मे गतिर्नैव शंभो दयालो न जागर्ति किं वा दया ते ॥ ३१ ॥
 
 
शिवायेति शब्दो नमः पूर्व एष स्मरन्मुक्तिकृन्मृत्युहा तत्ववाची ।
 
महेशान मा गान्मनस्तो वचस्तः सदा मह्यमेतत् प्रदानं प्रयच्छ ॥ ३२ ॥
 
 
त्वमप्यंब मां पश्य शीतांशुमौलि-प्रिये  भेषजं त्वं भवव्याधिशान्तौ ।
 
बहुक्लेशभाजं पदांभोजपोते भवाब्धौ निमग्नं नयस्वाद्य पारं ॥ ३३ ॥
 
 
अनुद्यल्ललाटाक्षि-वह्निप्ररोहै- रवामस्फुरच्चारु-वामोरुशोभैः ।
 
अनंगभ्रमद्भोगिभूषाविशेषै- रचन्द्रार्धचूडैरलं दैवतैर्नः ॥ ३४ ॥
 
 
अकण्ठेकलङ्कादनङ्गे भुजङ्गा-दपाणौ कपालादफालेनलाक्षात् ।
 
अमौलौशशाङ्कादवामेकलत्रा-दहं देवमन्यं न मन्ये न मन्ये ॥ ३५ ॥
 
 
महादेव शंभो गिरीश त्रिशूलिं-स्त्वयीदं समस्तं विभातीति यस्मात् ।
 
शिवादन्यथा दैवतं नाभिजाने शिवोऽहं शिवोऽहं शिवोऽहं शिवोऽहम् ॥ ३६ ॥
 
 
यतोऽजायतेदं प्रपञ्चं विचित्रं स्थितिं याति यस्मिन् यदेकान्तमन्ते ।
 
स कर्मादिहीनः स्वयंज्योतिरात्मा शिवोऽहं शिवोऽहं शिवोऽहं शिवोऽहम् ॥ ३७ ॥
 
 
किरीटेनिशेशो ललाटे हुताशो भुजे भोगिराजो गले कालिमा च ।
 
तनौ कामिनी यस्य तत्तुल्यदेवं न जाने न जाने न जाने न जाने ॥ ३८ ॥
 
 
अनेन स्तवेनादरादंबिकेशं परां भक्तिमासाद्य यं ये नमन्ति ।
 
मृतौ निर्भयास्ते जनास्तं भजन्ते हृदंभोजमध्ये सदासीनमीशम् ॥ ३९ ॥
 
 
भुजङ्गप्रियाकल्प शंभो मयैवं भुजङ्गप्रयातेन वृत्तेन क्लिप्तं ।
 
नरः स्तोत्रमेतत् पठित्वोरुभक्त्या सुपुत्रायुरारोग्यमैश्वर्यमेति ॥ ४० ॥
Shiva Bhujangam,शिव भुजंगम
शिव भुजंगम

Leave a comment