ॐ शं नो मित्रः शं वरुणः

Table of Contents

ॐ शं नो मित्रः शं वरुणः ।
शं नो भवत्वर्यमा ।
शं नो इन्द्रो बृहस्पतिः ।
शं नो विष्णुरुरुक्रमः ।
नमो ब्रह्मणे ।
नमस्ते वायो ।
त्वमेव प्रत्यक्षं ब्रह्मासि ।
त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि ।
ॠतं वदिष्यामि ।
सत्यं वदिष्यामि ।
तन्मामवतु ।
तद्वक्तारमवतु ।
अवतु माम् ।
अवतु वक्तारम् ॥
ॐ शान्तिः शान्तिः शान्तिः ॥

 

 
Om Sham No Mitrah Sham Varunah |
Sham No Bhavatv-Aryamaa |
Sham No Indro Brhaspatih |
Sham No Vissnnur-Urukramah |
Namo Brahmanne |
Namaste Vaayo |
Tvam-[e]Iva Pratyakssam Brahmaasi |
Tvaam-[e]Iva Pratyakssam Brahma Vadissyaami |
Rrtam Vadissyaami |
Satyam Vadissyaami |
Tan[d]-Maam-Avatu |
Tad-Vaktaaram-Avatu |
Avatu Maam |
Avatu Vaktaaram ||
Om Shaantih Shaantih Shaantih ||
 

Meaning of Om Sham No Mitrah Sham Varunah 

Om, May Mitra be Propitious with Us, May Varunah be Propitious with Us,
May the Honourable Aryama be Propitious with Us,
May Indra and Brihaspati be Propitious with Us,
May Vishnu with Long Strides be Propitious with Us,
Salutations to Brahman,
Salutations to Vayu (the Breath of Purusha),
You Indeed are the Visible Brahman,
I Proclaim, You Indeed are the Visible Brahman,
I Speak about the Divine Truth,
I Speak about the Absolute Truth,
May That Protect Me,
May That Protect the Preceptor,
Protect Me,
Protect the Preceptor,
Om Peace, Peace, Peace.
 
Om Sham No Mitrah Sham Varunnah || Shanti Mantra ॐ शं नो मित्रः शं वरुणः
 
 



Leave a comment