श्री कमला अष्टोत्तर शतनाम स्तोत्रम्

श्रीशिव उवाचशतमष्टोत्तरं नाम्नां कमलाया वरानने ।
 
प्रवक्ष्याम्यतिगुह्यं हि न कदापि प्रकाशयेत् ॥ १॥
 
महामाया महालक्ष्मीर्महावाणी महेश्वरी ।
 
महादेवी महारात्रिर्महिषासुरमर्दि नी ॥ २॥
 
कालरात्रिः कुहूः पूर्णा नन्दाऽऽद्या भद्रिका निशा ।
 
जया रिक्ता महाशक्तिर्देवमाता कृशोदरी ॥ ३॥
 
शचीन्द्राणी शक्रनुता शङ्करप्रियवल्लभा ।
 
महावराहजननी मदनोन्मथिनी मही ॥ ४॥
 
वैकुण्ठनाथरमणी विष्णुवक्षःस्थलस्थिता ।
 
विश्वेश्वरी विश्वमाता वरदाऽभयदा शिवा ॥ ५॥
 
शूलिनी चक्रिणी मा च पाशिनी शङ्खधारिणी ।
 
गदिनी मुण्डमाला च कमला करुणालया ॥ ६॥
 
पद्माक्षधारिणी ह्यम्बा महाविष्णुप्रियङ्करी ।
 
गोलोकनाथरमणी गोलोकेश्वरपूजिता ॥ ७॥
 
गया गङ्गा च यमुना गोमती गरुडासना ।
 
गण्डकी सरयूस्तापी रेवा चैव पयस्विनी ॥ ८॥
 
नर्मदा चैव कावेरी केदारस्थलवासिनी ।
 
किशोरी केशवनुता महेन्द्रपरिवन्दिता ॥ ९॥
 
ब्रह्मादिदेवनिर्माणकारिणी वेदपूजिता ।
 
कोटिब्रह्माण्डमध्यस्था कोटिब्रह्माण्डकारिणी ॥ १०॥
 
श्रुतिरूपा श्रुतिकरी श्रुतिस्मृतिपरायणा ।
 
इन्दिरा सिन्धुतनया मातङ्गी लोकमातृका ॥ ११॥
 
त्रिलोकजननी तन्त्रा तन्त्रमन्त्रस्वरूपिणी ।
 
तरुणी च तमोहन्त्री मङ्गला मङ्गलायना ॥ १२॥
 
मधुकैटभमथनी शुम्भासुरविनाशिनी ।
 
निशुम्भादि हरा माता हरिशङ्करपूजिता ॥ १३॥
 
सर्वदेवमयी सर्वा शरणागतपालिनी ।
 
शरण्या शम्भुवनिता सिन्धुतीरनिवासिनी ॥ १४॥
 
गन्धर्वगानरसिका गीता गोविन्दवल्लभा ।
 
त्रैलोक्यपालिनी तत्त्वरूपा तारुण्यपूरिता ॥ १५॥
 
चन्द्रावली चन्द्रमुखी चन्द्रिका चन्द्रपूजिता ।
 
चन्द्रा शशाङ्कभगिनी गीतवाद्यपरायणा ॥ १६॥
 
सृष्टिरूपा सृष्टिकरी सृष्टिसंहारकारिणी ।

 

इति ते कथितं देवि रमानामशताष्टकम् ॥ १७॥
 
त्रिसन्ध्यं प्रयतो भूत्वा पठेदेतत्समाहितः ।
 
यं यं कामयते कामं तं तं प्राप्नोत्यसंशयम् ॥ १८॥
 
इमं स्तवं यः पठतीह मर्त्यो वैकुण्ठपत्न्याः परसादरेण ।
 
धनाधिपाद्यैः परिवन्दितः स्यात् प्रयास्यति श्रीपदमन्तकाले ॥ १९॥
 
 
इति श्री कमला अष्टोत्तर शतनाम स्तोत्रम् सम्पूर्णम् ॥



Kamala Ashtottara Shatanama Stotram
Kamala Ashtottara Shatanama Stotram

श्री कमला अष्टोत्तर शतनाम स्तोत्रम् PDF


Leave a comment