महाकाली अष्टोत्तर शतनाम स्तोत्रम

भैरवोवाच शतनाम प्रवक्ष्यामि कालिकाय वरानने ।
यस्य प्रपठनाद्वाग्मी सर्वत्र विजयी भवेत् ॥
 
॥ अथ स्तोत्रम् ॥
 
काली कपालिनी कान्ता कामदा कामसुन्दरी ।
 
कालारात्रिः कालिका च कालभैरव पूजिता ॥
 
क्रुरुकुल्ला कामिनी च कमनीय स्वभाविनी ।
 
कुलीना कुलकत्रीं च कुलवर्त्म प्रकाशिनी ॥
 
कस्तूरिरसनीला च काम्या कामस्वरूपिणी ।
 
ककारवर्णनिलया कामधेनुः करालिका ॥
 
कुलकान्ता करालस्या कामार्त्ता च कलावती ।
 
कृशोदरी च कामाख्या कौमारी कुलपालिनी ॥
 
कुलजा कुलमन्या च कलहा कुलपूजिता ।
 
कामेश्वरी कामकान्ता कुञ्जरेश्वरगामिनी ॥
 
 
 
कामदात्री कामहर्त्री कृष्णा चैव कपर्दिनी ।
 
कुमुदा कृष्णदेहा च कालिन्दी कुलपूजिता ॥
 
काश्यापी कृष्णमाता च कुलिशाङ्गी कला तथा ।
 
क्रीं रूपा कुलगम्या च कमला कृष्णपूजिता ॥
 
कृशाङ्गी किन्नरी कत्रीं कलकण्ठी च कार्तिकी ।
 
कम्बुकण्ठी कौलिनी च कुमुदा कामजीविनी ॥
 
कलस्त्री कीर्तिका कृत्या कीर्तिश्च कुलपालिका ।
 
कामदेवकला कल्पलता कामाङ्गवर्द्धिनी ॥
 
कुन्ता च कुमुदप्रीता कदम्बकुसुमोत्सुका ।
 
कादम्बिनी कमलिनी कृष्णानन्दप्रदायिनी ॥
 
 
 
कुमारीपूजनरता कुमारीगणशोभिता ।
 
कुमारीरञ्जनरता कुमारीव्रतधारिणी ॥
 
कङ्काली कमनीया च कामशास्त्रविशारदा ।
 
कपालखट्वाङ्गधरा कालभैरवरूपिणी ॥
 
कोटरी कोटराक्षी च काशीकैलासवासिनी ।
 
कात्यायनी कार्यकरी काव्यशास्त्र प्रमोदिनी ॥
 
कामाकर्षणरूपा च कामपीठनिवासिनी ।
 
कङिकनी काकिनी क्रीडा कुत्सिता कलहप्रिया ॥
 
कुण्डगोलोद्भवप्राणा कौशिकी कीर्तिवर्द्धिनी, कुम्भस्तनी कलाक्षा च काव्या कोकनदप्रिया ।
 
कान्तारवासि कान्तिश्च कठिना कृष्णवल्लभा ॥
 
 
 
॥ फलश्रुति इति ॥
 
ते कथितम् देवि गुह्याद् गुह्यतरम् परम् ।
 
प्रपठेद्य इदम् नित्यम् कालीनाम शताष्टकम् ॥
 
त्रिषु लोकेषु देवेशि तस्यासाध्यम् न विद्यते ।
 
प्रातः काले च मध्याह्ने सायाह्ने च सदा निशि ॥
 
यः पठेत्परया भक्त्या कालीनाम शताष्टकम् ।
 
कालिका तस्य गेहे च संस्थानम् कुरुते सदा ॥
 
शून्यागारे श्मशाने वा प्रान्तरे जलमध्यतः ।
 
वह्निमध्ये च संग्रामे तथा प्राणस्य संशये ॥
 
शताष्टकम् जपेन्मंत्री लभते क्षेममुत्तमम्, कालीं संस्थाप्य विधिवत्श्रुत्वा नामशताष्टकैः ।
 
साधकः सिद्धिमाप्नोति कालिकायाः प्रसादतः ॥



Mahakali Ashtottara Shatanama Stotram
Mahakali Ashtottara Shatanama Stotram

महाकाली अष्टोत्तर शतनाम स्तोत्रम PDF


Leave a comment