श्री तारा अष्टोत्तर शतनाम स्तोत्रम्

 
श्रीदेव्युवाच ।
 
 
सर्वं संसूचितं देव नाम्नां शतं महेश्वर ।
 
यत्नैः शतैर्महादेव मयि नात्र प्रकाशितम् ॥ १॥
 
पठित्वा परमेशान हठात् सिद्ध्यति साधकः ।
 
नाम्नां शतं महादेव कथयस्व समासतः ॥ २॥
 
श्रीभैरव उवाच ।
 
शृणु देवि प्रवक्ष्यामि भक्तानां हितकारकम् ।
 
यज्ज्ञात्वा साधकाः सर्वे जीवन्मुक्तिमुपागताः ॥ ३॥
 
कृतार्थास्ते हि विस्तीर्णा यान्ति देवीपुरे स्वयम् ।
 
नाम्नां शतं प्रवक्ष्यामि जपात् स(अ)र्वज्ञदायकम् ॥ ४॥
 
नाम्नां सहस्रं संत्यज्य नाम्नां शतं पठेत् सुधीः ।
 
कलौ नास्ति महेशानि कलौ नान्या गतिर्भवेत् ॥ ५॥
 
शृणु साध्वि वरारोहे शतं नाम्नां पुरातनम् ।
 
सर्वसिद्धिकरं पुंसां साधकानां सुखप्रदम् ॥ ६॥
 
तारिणी तारसंयोगा महातारस्वरूपिणी ।
 
तारकप्राणहर्त्री च तारानन्दस्वरूपिणी ॥ ७॥
 
महानीला महेशानी महानीलसरस्वती ।
 
उग्रतारा सती साध्वी भवानी भवमोचिनी ॥ ८॥
 
महाशङ्खरता भीमा शाङ्करी शङ्करप्रिया ।
 
महादानरता चण्डी चण्डासुरविनाशिनी ॥ ९॥
 
चन्द्रवद्रूपवदना चारुचन्द्रमहोज्ज्वला ।
 
एकजटा कुरङ्गाक्षी वरदाभयदायिनी ॥ १०॥
 
महाकाली महादेवी गुह्यकाली वरप्रदा ।
 
महाकालरता साध्वी महैश्वर्यप्रदायिनी ॥ ११॥
 
मुक्तिदा स्वर्गदा सौम्या सौम्यरूपा सुरारिहा ।
 
शठविज्ञा महानादा कमला बगलामुखी ॥ १२॥
 
महामुक्तिप्रदा काली कालरात्रिस्वरूपिणी ।
 
सरस्वती सरिच्श्रेष्ठा स्वर्गङ्गा स्वर्गवासिनी ॥ १३॥
 
हिमालयसुता कन्या कन्यारूपविलासिनी ।
 
शवोपरिसमासीना मुण्डमालाविभूषिता ॥ १४॥
 
दिगम्बरा पतिरता विपरीतरतातुरा ।
 
रजस्वला रजःप्रीता स्वयम्भूकुसुमप्रिया ॥ १५॥
 
 
 
स्वयम्भूकुसुमप्राणा स्वयम्भूकुसुमोत्सुका ।
 
शिवप्राणा शिवरता शिवदात्री शिवासना ॥ १६॥
 
अट्टहासा घोररूपा नित्यानन्दस्वरूपिणी ।
 
मेघवर्णा किशोरी च युवतीस्तनकुङ्कुमा ॥ १७॥
 
खर्वा खर्वजनप्रीता मणिभूषितमण्डना ।
 
किङ्किणीशब्दसंयुक्ता नृत्यन्ती रक्तलोचना ॥ १८॥
 
कृशाङ्गी कृसरप्रीता शरासनगतोत्सुका ।
 
कपालखर्परधरा पञ्चाशन्मुण्डमालिका ॥ १९॥
 
हव्यकव्यप्रदा तुष्टिः पुष्टिश्चैव वराङ्गना ।
 
शान्तिः क्षान्तिर्मनो बुद्धिः सर्वबीजस्वरूपिणी ॥ २०॥
 
उग्रापतारिणी तीर्णा निस्तीर्णगुणवृन्दका ।
 
रमेशी रमणी रम्या रामानन्दस्वरूपिणी ॥ २१॥
 
रजनीकरसम्पूर्णा रक्तोत्पलविलोचना ।
 
इति ते कथितं दिव्यं शतं नाम्नां महेश्वरि ॥ २२॥
 
प्रपठेद् भक्तिभावेन तारिण्यास्तारणक्षमम् ।
 
सर्वासुरमहानादस्तूयमानमनुत्तमम् ॥ २३॥
 
षण्मासाद् महदैश्वर्यं लभते परमेश्वरि ।
 
भूमिकामेन जप्तव्यं वत्सरात्तां लभेत् प्रिये ॥ २४॥
 
धनार्थी प्राप्नुयादर्थं मोक्षार्थी मोक्षमाप्नुयात् ।
 
दारार्थी प्राप्नुयाद् दारान् सर्वागमदितान् ॥ २५॥
 
अष्टम्यां च शतावृत्त्या प्रपठेद् यदि मानवः ।
 
सत्यं सिद्ध्यति देवेशि संशयो नास्ति कश्चन ॥ २६॥
 
इति सत्यं पुनः सत्यं सत्यं सत्यं महेश्वरि ।
 
अस्मात् परतरं नास्ति स्तोत्रमध्ये न संशयः ॥ २७॥
 
नाम्नां शतं पठेद् मन्त्रं संजप्य भक्तिभावतः ।
 
प्रत्यहं प्रपठेद् देवि यदीच्छेत् शुभमात्मनः ॥ २८॥
 
इदानीं कथयिष्यामि विद्योत्पत्तिं वरानने ।
 
येन विज्ञानमात्रेण विजयी भुवि जायते ॥ २९॥
 
योनिबीजत्रिरावृत्त्या मध्यरात्रौ वरानने ।
 
अभिमन्त्र्य जलं स्निग्धं अष्टोत्तरशतेन च ॥ ३०॥
 
 
 
तज्जलं तु पिबेद् देवि षण्मासं जपते यदि ।
 
सर्वविद्यामयो भूत्वा मोदते पृथिवीतले ॥ ३१॥
 
शक्तिरूपां महादेवीं शृणु हे नगनन्दिनि ।
 
वैष्णवः शैवमार्गो वा शाक्तो वा गाणपोऽपि वा ॥ ३२॥
 
तथापि शक्तेराधिक्यं शृणु भैरवसुन्दरि ।
 
सच्चिदानन्दरूपाच्च सकलात् परमेश्वरात् ॥ ३३॥
 
शक्तिरासीत् ततो नादो नादाद् बिन्दुस्ततः परम् ।
 
अथ बिन्द्वात्मनः कालरूपबिन्दुकलात्मनः ॥ ३४॥
 
जायते च जगत्सर्वं सस्थावरचरात्मकम् ।
 
श्रोतव्यः स च मन्तव्यो निर्ध्यातव्यः स एव हि ॥ ३५॥
 
साक्षात्कार्यश्च देवेशि आगमैर्विविधैः शिवे ।
 
श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यो मननादिभिः ॥ ३६॥
 
उपपत्तिभिरेवायं ध्यातव्यो गुरुदेशतः ।
 
तदा स एव सर्वात्मा प्रत्यक्षो भवति क्षणात् ॥ ३७॥
 
तस्मिन् देवेशि प्रत्यक्षे शृणुष्व परमेश्वरि ।
 
भावैर्बहुविधैर्देवि भावस्तत्रापि नीयते ॥ ३८॥
 
भक्तेभ्यो नानाघासेभ्यो गवि चैको यथा रसः ।
 
सदुग्धाख्यसंयोगे नानात्वं लभते प्रिये ॥ ३९॥
 
तृणेन जायते देवि रसस्तस्मात् परो रसः ।
 
तस्मात् दधि ततो हव्यं तस्मादपि रसोदयः ॥ ४०॥
 
स एव कारणं तत्र तत्कार्यं स च लक्ष्यते ।
 
दृश्यते च महादेन कार्यं न च कारणम् ॥ ४१॥
 
तथैवायं स एवात्मा नानाविग्रहयोनिषु ।
 
जायते च ततो जातः कालभेदो हि भाव्यते ॥ ४२॥
 
स जातः स मृतो बद्धः स मुक्तः स सुखी पुमान् ।
 
स वृद्धः स च विद्वांश्च न स्त्री पुमान् नपुंसकः ॥ ४३॥
 
नानाध्याससमायोगादात्मना जायते शिवे ।
 
एक एव स एवात्मा सर्वरूपः सनातनः ॥ ४४॥
 
अव्यक्तश्च स च व्यक्तः प्रकृत्या ज्ञायते ध्रुवम् ।
 
तस्मात् प्रकृतियोगेन विना न ज्ञायते क्वचित् ॥ ४५॥
 
 
 
विना घटत्वयोगेन न प्रत्यक्षो यथा घटः ।
 
इतराद् भिद्यमानोऽपि स भेदमुपगच्छति ॥ ४६॥
 
मां विना पुरुषे भेदो न च याति कथञ्चन ।
 
न प्रयोगैर्न च ज्ञानैर्न श्रुत्या न गुरुक्रमैः ॥ ४७॥
 
न स्नानैस्तर्पणैर्वापि नच दानैः कदाचन ।
 
प्रकृत्या ज्ञायते ह्यात्मा प्रकृत्या लुप्यते पुमान् ॥ ४८॥
 
प्रकृत्याधिष्ठितं सर्वं प्रकृत्या वञ्चितं जगत् ।
 
प्रकृत्या भेदमाप्नोति प्रकृत्याभेदमाप्नुयात् ॥ ४९॥
 
नरस्तु प्रकृतिर्नैव न पुमान् परमेश्वरः ।
 
इति ते कथितं तत्त्वं सर्वसारमनोरमम् ॥ ५०॥
 
इति श्रीबृहन्नीलतन्त्रे भैरवभैरवीसंवादे ताराशतनाम तत्त्वसारनिरूपणं विंशः पटलः ॥ २०॥

Tara Ashtottara Shatanama Stotram
Tara Ashtottara Shatanama Stotram

Leave a comment