राहु अष्टोत्तर शतनामावली स्तोत्रम्

 
शृणु नामानि राहोश्च सैंहिकेयो विधुन्तुदः ।
 
सुरशत्रुस्तमश्चैव फणी गार्ग्यायणस्तथा ॥ १॥
 
 
फणिर्गार्ग्यायनस्तथा सुरागुर्नीलजीमूतसङ्काशश्च चतुर्भुजः ।
 
सुरारिर्नील खड्गखेटकधारी च वरदायकहस्तकः ॥ २॥

 

 
शूलायुधो मेघवर्णः कृष्णध्वजपताकावान् ।
 
वर्णो पताकवान् दक्षिणाशामुखरतः तीक्ष्णदंष्ट्रधराय च ॥ ३॥
 
 
दंष्ट्राकरालकः शूर्पाकारासनस्थश्च गोमेदाभरणप्रियः ।
 
माषप्रियः कश्यपर्षिनन्दनो भुजगेश्वरः ॥ ४॥
 
 
काश्यप उल्कापातयिताशुली निधिपः कृष्णसर्पराट् ।
 
उल्कापातजनिः शूली विषज्वलावृतास्योऽर्धशरीरो जाद्यसम्प्रदः ॥ ५॥
 
 
 
शात्रवप्रदः रवीन्दुभीकरश्छायास्वरूपी कठिनाङ्गकः ।
 
द्विषच्चक्रच्छेदकोऽथ करालास्यो भयङ्करः ॥ ६॥
 
 
क्रूरकर्मा तमोरूपः श्यामात्मा नीललोहितः ।
 
किरीटी नीलवसनः शनिसामन्तवर्त्मगः ॥ ७॥
 
 
चाण्डालवर्णोऽथाश्व्यर्क्षभवो मेषभवस्तथा ।
 
शनिवत्फलदः शूरोऽपसव्यगतिरेव च ॥ ८॥
 
 
उपरागकरस्सूर्यहिमांषुच्छविहारकः ।
 
उपरागकरस्सोम सूर्यच्छवि विमर्दकः ।
 
नीलपुष्पविहारश्च ग्रहश्रेष्ठोऽष्टमग्रहः ॥ ९॥
 
 
कबन्धमात्रदेहश्च यातुधानकुलोद्भवः ।
 
गोविन्दवरपात्रं च देवजातिप्रविष्टकः ॥ १०॥
 
 
 
क्रूरो घोरः शनेर्मित्रं शुक्रमित्रमगोचरः ।
 
मानेगङ्गास्नानदाता स्वगृहे प्रबलाढ्यकः ॥ ११॥
 
 
सद्गृहेऽन्यबलधृच्चतुर्थे मातृनाशकः ।
 
चन्द्रयुक्ते तु चण्डालजन्मसूचक एव तु ॥ १२॥
 
 
जन्मसिंहे राज्यदाता महाकायस्तथैव च ।
 
जन्मकर्ता विधुरिपु मत्तकोज्ञानदश्च सः ॥ १३॥
 
 
जन्मकन्याराज्यदाता जन्महानिद एव च ।
 
नवमे पितृहन्ता च पञ्चमे शोकदायकः ॥ १४॥
 
 
द्यूने कळत्रहन्ता च सप्तमे कलहप्रदः ।
 
षष्ठे तु वित्तदाता च चतुर्थे वैरदायकः ॥ १५॥
 
 
 
नवमे पापदाता च दशमे शोकदायकः ।
 
आदौ यशःप्रदाता च अन्ते वैरप्रदायकः ॥ १६॥
 
 
कालात्मा गोचराचारो धने चास्य ककुत्प्रदः ।
 
पञ्चमे धिषणाशृङ्गदः स्वर्भानुर्बली तथा ॥ १७॥
 
 
महासौख्यप्रदायी च चन्द्रवैरी च शाश्वतः ।
 
सुरशत्रुः पापग्रहः शाम्भवः पूज्यकस्तथा ॥ १८॥
 
 
पाटीरपूरणश्चाथ पैठीनसकुलोद्भवः ।
 
दीर्घकृष्णोतनुर्विष्णुनेत्रारिर्देवदानवौ ॥ १९॥
 
 
भक्तरक्षो राहुमूर्तिः सर्वाभीष्टफलप्रदः ।
 
एतद्राहुग्रहस्योक्तं नाम्नामष्टोत्तरं शतम् ॥ २०॥
 
 
श्रद्धया यो जपेन्नित्यं मुच्यते सर्व सङ्कटात् ।
 
सर्वसम्पत्करस्तस्य राहुरिष्टप्रदायकः ॥ २१॥
 
 
॥ इति राहु अष्टोत्तर शतनामावली स्तोत्रम् ॥

Rahu Ashtottara Shatanamavali Stotram राहु अष्टोत्तर शतनामावली स्तोत्रम्



Leave a comment