हनुमान अष्टोत्तर शतनाम स्तोत्रम्

श्रीपराशर उवाच 
 
 
शृणु मैत्रेय! मन्त्रज्ञ अष्टोत्तरशतसंज्ञिकः ।
 
नाम्नां हनूमतश्चैव स्तोत्राणां शोकनाशनम् ॥
 
पूर्वं शिवेन पार्वत्याः कथितं पापनाशनम् ।
 
गोप्याद्गोपतरं चैव सर्वेप्सितफलप्रदम् ॥
 
विनियोगः –
 
ॐ अस्य श्रीहनुमदष्टोत्तरशतनामस्तोत्रमन्त्रस्य सदाशिव ऋषिः ।
 
अनुष्टुप् छन्दः । श्री हनुमान् देवता । ह्रां बीजम् ।
 
ह्रीं शक्तिः । ह्रूं कीलकम् ।
 
श्रीहनुमद्देवता प्रसादसिद्ध्यर्थे जपे विनियोगः ।
 
 
 
ध्यानम् –
 
ध्यायेद्बालदिवाकरद्युतिनिभं देवारिदर्पापहम्
 
देवेन्द्रप्रमुखैः प्रशस्तयशसं देदीप्यमानं ऋचा ।
 
सुग्रीवादिसमस्तवानरयुतं सुव्यक्ततत्त्वप्रियं
 
संरक्तारुणलोचनं पवनजं पीताम्बरालङ्कृतम् ॥
 
॥ इति ध्यानम् ॥
 
हनुमान् स्थिरकीर्तिश्च तृणीकृतजगत्त्रयः ।
 
सुरपूज्यस्सुरश्रेष्ठो सर्वाधीशस्सुखप्रदः ॥
 
ज्ञानप्रदो ज्ञानगम्यो विज्ञानी विश्ववन्दितः ।
 
वज्रदेहो रुद्रमूर्ती दग्धलङ्का वरप्रदः ॥
 
इन्द्रजिद्भयकर्ता च रावणस्य भयङ्करः ।
 
कुम्भकर्णस्य भयदो रमादासः कपीश्वरः ॥
 
लक्ष्मणानन्दकरो देवः कपिसैन्यस्य रक्षकः ।
 
सुग्रीवसचिवो मन्त्री पर्वतोत्पाटनो प्रभुः ॥
 
आजन्मब्रह्मचारी च गम्भीरध्वनिभीतिदः ।
 
सर्वेशो ज्वरहारी च ग्रहकूटविनाशकः ॥
 
 
 
ढाकिनीध्वंसकस्सर्वभूतप्रेतविदारणः ।
 
विषहर्ता च विभवो नित्यस्सर्वजगत्प्रभुः ॥
 
भगवान् कुण्डली दण्डी स्वर्णयज्ञोपवीतधृत् ।
 
अग्निगर्भः स्वर्णकान्तिः द्विभुजस्तु कृताञ्जलिः ॥
 
ब्रह्मास्त्रवारणश्शान्तो – ब्रह्मण्यो ब्रह्मरूपधृत् ।
 
शत्रुहन्ता कार्यदक्षो ललाटाक्षोऽपरेश्वरः ॥
 
लङ्कोद्दीपो महाकायः रणशूरोऽमितप्रभः ।
 
वायुवेगी मनोवेगी गरुडस्य समोजसे ॥
 
महात्मा विष्णुभक्तश्च भक्ताभीष्टफलप्रदः ।
 
सञ्जीविनीसमाहर्ता सच्चिदानन्दविग्रहः ॥
 
त्रिमूर्ती पुण्डरीकाक्षो विश्वजिद्विश्वभावनः ।
 
विश्वहर्ता विश्वकर्ता भवदुःखैकभेषजः ॥
 
वह्नितेजो महाशान्तो चन्द्रस्य सदृशो भवः ।
 
सेतुकर्ता कार्यदक्षो भक्तपोषणतत्परः ॥
 
 
 
महायोगी महाधैर्यो महाबलपराक्रमः ।
 
अक्षहन्ता राक्षसघ्नो धूम्राक्षवधकृन्मुने ॥
 
ग्रस्तसूर्यो शास्त्रवेत्ता वायुपुत्रः प्रतापवान् ।
 
तपस्वी धर्मनिरतो कालनेमिवधोद्यमः ॥
 
छायाहर्ता दिव्यदेहो पावनः पुण्यकृत्शिवः ।
 
लङ्काभयप्रदो धीरो मुक्ताहारविभूषितः ॥
 
मुक्तिदो भुक्तिदश्चैव शक्तिद शङ्करस्तथा ।
 
हरिर्निरञ्जनो नित्यो सर्वपुण्यफलप्रदः ॥
 
इतीदं श्रीहरेः पुण्यनामाष्टोत्तरशतम् ।
 
पठनाच्श्रवणान्मर्त्यः जीवन्मुक्तो भवेद्धृवम् ॥
 
॥ इति श्रीपराशरसंहितायान्तर्गते श्रीपराशरमैत्रेयसंवादे हनुमदष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

Sri Hanuman Ashtottara Namavalli
हनुमान स्तोत्र मंत्र

Leave a comment