श्री सूर्य प्रातः स्मरण स्तोत्रम् 

प्रातः स्मरामि तत्सवितुर्वरेण्यं,
 
रूपं हि मण्डलमृचोऽथ तनुर्यजूंषि।
 
 
सामानि यस्य किरणाः प्रभवादि हेतुं,
 
ब्रह्माहरात्मकमलक्ष्यमचिन्त्यरूपम् ॥१॥
 
 
प्रातर्नमामि तरणिं तनुवाङ्मनोभि-,
 
र्ब्रह्मेन्द्रपूर्वकसुरैर्नुतमर्चितं च।
 
 
वृष्टिप्रमोचनविनिग्रहहेतुभूतं,
 
त्रैलोक्यपालनपरं त्रिगुणात्मकं च ॥२॥
 
 
प्रातर्भजामि सवितारमनन्तशक्तिं,
 
पापौघशत्रुभयरोगहरं परं च।
 
 
तं सर्वलोककलनात्मककालमूर्तिं,
 
गोकण्ठबन्धनविमोचनमादिदेवम् ॥३॥
 
 
श्लोकत्रयमिदं भानोः प्रातःकाले पठेत्तु यः।
 
स सर्वव्याधिविनिर्मुक्तः परं सुखमवाप्नुयात् ॥४॥
 
 
श्री सूर्य प्रातः स्मरण स्तोत्रम्
श्री सूर्य प्रातः स्मरण स्तोत्रम्

Leave a comment