श्री कार्तिकेय अष्टकम 

॥ श्रीकार्तिकेयाष्टकम् ॥ ॐ श्रीगणेशाय नमः ।

अगस्त्य उवाच-
 
नमोऽस्तु वृन्दारकवृन्दवन्द्यपादारविन्दाय सुधाकराय ।
 
षडाननायामितविक्रमाय गौरीहृदानन्दसमुद्भवाय ॥ १ ॥
 
 
नमोऽस्तु तुभ्यं प्रणतार्तिहन्त्रे कर्त्रे समस्तस्य मनोरथानाम् ।
 
दात्रे रथानां परतारकस्य हन्त्रे प्रचण्डासुरतारकस्य ॥ २ ॥
 
 
अमूर्तमूर्ताय सहस्रमूर्तये गुणाय गण्याय परात्पराय ।
 
अपारपाराय परापराय नमोऽस्तु तुभ्यं शिखिवाहनाय ॥ ३ ॥
 
 
नमोऽस्तु ते ब्रह्मविदां वराय दिगम्बरायाम्बरसंस्थिताय ।
 
हिरण्यवर्णाय हिरण्यबाहवे नमो हिरण्याय हिरण्यरेतसे ॥ ४ ॥
 
 
तपः स्वरूपाय तपोधनाय तपः फलानां प्रतिपादकाय ।
 
सदा कुमाराय हि मारमारिणे तृणीकृतैश्वर्यविरागिणे नमः ॥ ५ ॥
 
 
नमोऽस्तु तुभ्यं शरजन्मने विभो प्रभातसूर्यारुणदन्तपङ्क्तये ।
 
बालाय चाबालपराक्रमाय षाण्मातुरायालमनातुराय ॥ ६ ॥
 
 
मीढुष्टमायोत्तरमीढुषे नमो नमो गणानां पतये गणाय ।
 
नमोऽस्तु ते जन्मजरातिगाय नमो विशाखाय सुशक्तिपाणये ॥ ७ ॥
 
 
सर्वस्य नाथस्य कुमारकाय क्रौञ्चारये तारकमारकाय ।
 
स्वाहेय गाङ्गेय च कार्तिकेय शैवेय तुभ्यं सततं नमोऽस्तु ॥ ८ ॥
 
॥ इति स्कान्दे काशीखण्डतः श्रीकार्तिकेयाष्टकं सम्पूर्णम् ॥
 
 
श्री कार्तिकेय अष्टकम
श्री कार्तिकेय अष्टकम

श्री कार्तिकेय अष्टकम PDF

Leave a comment