श्री तुलसी स्तोत्र 

 
पापानि यानि रविसूनुपटस्थितानि गोब्रह्मबालपितृमातृवधादिकानि।
 
नश्यन्ति तानि तुलसीवनदर्शनेन गोकोटिदानसदृशं फलमाशु च स्यात् ॥१॥
  
या दृष्टा निखिलाघसंघशमनी स्पृष्टा वपुः पावनी रोगाणामभिवन्दिता निरसनी सिक्ताऽन्तकत्रासिनी।
 
प्रत्यासक्तिविधायिनी भगवतः कृष्णस्य संरोपिता न्यस्ता तच्चरणे विमुक्तिफलदा तस्यै तुलस्यै नमः ॥२॥
 
ललाटे यस्य दृश्येत तुलसीमूलमृत्तिका यमस्तं ।
 
नेक्षितुं शक्तः किमु दूता भयङ्कराः ॥३॥
 
तुलसीकाननं यत्र यत्र पद्मवनानि च।
 
वसन्ति वैष्णवा यत्र तत्र सन्निहितो हरिः॥४॥
 
पुष्कराद्यानि तीर्थानि गंगाद्याः सरितस्तथा।
 
वासुदेवादयो देवाः वसन्ति तुलसीवने ॥५॥
 
तुलसि श्रीसखि शुभे पापहारिणि पुण्यदे।
 
नमस्ते नारदनुते नारायणमनःप्रिये ॥६॥
 
श्री तुलसी स्तोत्र
श्री तुलसी स्तोत्र

Leave a comment