श्री कामेश्वरी स्तुति

 
नमस्ते परमेशानि ब्रह्मरुपे सनातनि । 
 
सुरासुरजगद्वन्द्दे कामेश्वरि नमोsस्तु ते ॥ १ ॥ 
 
 
न ते प्रभावं जानन्ति ब्रह्माद्यास्त्रिदशेश्वराः । 
 
प्रसीद जगतामाद्ये कामेश्वरि नमोsस्तु ते ॥ २ ॥ 
 
 
अनादिपरमा विद्या देहिनां देहधारिणी । 
 
त्वमेवासि जगद्वन्द्ये कामेश्वरि नमोsस्तु ते ॥ ३ ॥
 
 
त्वं बीजं सर्वभूतानां त्वं बुद्धिश्चेतना धृतिः । 
 
त्वं प्रबोधश्च निद्रा च कामेश्वरि नमोsस्तु ते ॥ ४ ॥ 
 
 
त्वामाराध्य महेशोsपि कृतकृत्यं हि मन्यते । 
 
आत्मानं परमात्माsपि कामेश्वरि नमोsस्तु ते ॥ ५ ॥ 
 
 
दुर्वृत्तवृत्तसंहर्त्रि पापपुण्यफलप्रदे । 
 
लोकानां तापसंहर्त्रि कामेश्वरि नमोsस्तु ते ॥ ६ ॥ 
 
 
त्वमेका सर्वलोकानां सृष्टिस्थित्यन्तकारिणी । 
 
करालवदने कालि कामेश्वरि नमोsस्तु ते ॥ ७ ॥ 
 
 
प्रपन्नार्तिहरे मातः सुप्रसन्नमुखाम्बुजे । 
 
प्रसीद परमे पूर्णे कामेश्वरि नमोsस्तु ते ॥ ८ ॥ 
 
 
त्वामाश्रयन्ति ये भक्त्या यान्ति चाश्रयतां तु ते । 
 
जगतां त्रिजगद्धात्रि कामेश्वरि नमोsस्तु ते ॥ ९ ॥ 
 
 
शुद्धज्ञानमये पूर्णे प्रकृतिः सृष्टिभाविनी । 
 
त्वमेव मातर्विश्वेशि कामेश्वरि नमोस्तुते ॥ १० ॥ 
 
 
॥ इति श्रीमहाभागवते महापुराणे युधिष्ठिरकृता श्री कामेश्वरी स्तुति सम्पूर्णा ॥
 
Shri Kameshwari  Stuti श्री कामेश्वरी स्तुति
 

Leave a comment