श्री दुर्गाष्टकं

 
॥ दुर्गाष्टकम् ॥
 
 
दुर्गे परेशि शुभदेशि परात्परेशि,
 
वन्द्ये महेशदयिते करूणार्णवेशि ।
 
 
स्तुत्ये स्वधे सकलतापहरे सुरेशि,
 
कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ १॥
 
 
दिव्ये नुते श्रुतिशतैर्विमले भवेशि,
 
कन्दर्पदाराशतसुन्दरि माधवेशि ।
 
 
मेधे गिरीशतनये नियते शिवेशि,
 
कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ २॥
 
 
रासेश्वरि प्रणततापहरे कुलेशि,
 
धर्मप्रिये भयहरे वरदाग्रगेशि ।
 
 
वाग्देवते विधिनुते कमलासनेशि,
 
कृष्णस्तुतेकुरु कृपां ललितेऽखिलेशि ॥ ३॥
 
 
पूज्ये महावृषभवाहिनि मंगलेशि,
 
पद्मे दिगम्बरि महेश्वरि काननेशि ।
 
 
रम्येधरे सकलदेवनुते गयेशि,
 
कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ ४॥
 
 
श्रद्धे सुराऽसुरनुते सकले जलेशि,
 
गंगे गिरीशदयिते गणनायकेशि ।
 
 
दक्षे स्मशाननिलये सुरनायकेशि,
 
कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ ५॥
 
 
तारे कृपार्द्रनयने मधुकैटभेशि,
 
विद्येश्वरेश्वरि यमे निखलाक्षरेशि ।
 
 
ऊर्जे चतुःस्तनि सनातनि मुक्तकेशि,
 
कृष्णस्तुते कुरु कृपां ललितऽखिलेशि ॥ ६॥
 
 
मोक्षेऽस्थिरे त्रिपुरसुन्दरिपाटलेशि,
 
माहेश्वरि त्रिनयने प्रबले मखेशि ।
 
 
तृष्णे तरंगिणि बले गतिदे ध्रुवेशि,
 
कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ ७॥
 
 
विश्वम्भरे सकलदे विदिते जयेशि,
 
विन्ध्यस्थिते शशिमुखि क्षणदे दयेशि ।
 
 
मातः सरोजनयने रसिके स्मरेशि,
 
कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ ८॥
 
 
दुर्गाष्टकं पठति यः प्रयतः प्रभाते,
 
सर्वार्थदं हरिहरादिनुतां वरेण्यां ।
 
 
दुर्गां सुपूज्य महितां विविधोपचारैः,
 
प्राप्नोति वांछितफलं न चिरान्मनुष्यः ॥ ९॥
 
 
॥ इति श्री मत्परमहंसपरिव्राजकाचार्य श्रीमदुत्तरांनायज्योतिष्पीठाधीश्वरजगद्गुरू-शंकराचार्य-स्वामि- श्रीशान्तानन्द सरस्वती शिष्य-स्वामि श्री मदनन्तानन्द-सरस्वति विरचितं श्री दुर्गाष्टकं सम्पूर्णम्॥
 
 
श्री मदनन्तानन्द-सरस्वति विरचितं श्री दुर्गाष्टकं
श्री मदनन्तानन्द-सरस्वति विरचितं श्री दुर्गाष्टकं

Leave a comment