श्री प्रज्ञा विवर्धन कार्तिकेय स्तोत्र 

स्कंद उवाच –

योगीश्वरो महासेनः कार्तिकेयोऽग्निनन्दनः।
 
स्कंदः कुमारः सेनानी स्वामी शंकरसंभवः॥१॥
 
 
गांगेयस्ताम्रचूडश्च ब्रह्मचारी शिखिध्वजः।
 
तारकारिरुमापुत्रः क्रोधारिश्च षडाननः॥२॥
 
 
शब्दब्रह्मसमुद्रश्च सिद्धः सारस्वतो गुहः।
 
सनत्कुमारो भगवान् भोगमोक्षफलप्रदः॥३॥
 
 
शरजन्मा गणाधीशः पूर्वजो मुक्तिमार्गकृत्।
 
सर्वागमप्रणेता च वांछितार्थप्रदर्शनः ॥४॥
 
 
अष्टाविंशतिनामानि मदीयानीति यः पठेत्।
 
प्रत्यूषं श्रद्धया युक्तो मूको वाचस्पतिर्भवेत् ॥५॥
 
 
महामंत्रमयानीति मम नामानुकीर्तनात्।
 
महाप्रज्ञामवाप्नोति नात्र कार्या विचारणा ॥६॥
 
 
!! इति श्री रुद्रयामले श्री प्रज्ञा विवर्धन कार्तिकेय स्तोत्र  सम्पूर्णम !!
 
 
Pragnya Vivardhana kartikeya Stotram,श्री प्रज्ञा विवर्धन कार्तिकेय स्तोत्र
श्री प्रज्ञा विवर्धन कार्तिकेय स्तोत्र

Leave a comment