श्री सुब्रह्मण्य करावलम्ब स्तोत्रम् 


हे स्वामिनाथ! करुणाकर दीनबन्धो, 

श्रीपार्वतीशमुखपङ्कजपद्मबन्धो ।
 
 
श्रीशादिदेवगणपूजितपादपद्म,
 
वल्लीशनाथ मम देहि करावलम्बम् ॥ १॥
 
 
देवाधिदेवसुत देवगणाधिनाथ,
 
देवेन्द्रवन्द्यमृदुपङ्कजमञ्जुपाद ।
 
 
देवर्षिनारदमुनीन्द्रसुगीतकीर्ते,
 
वल्लीशनाथ मम देहि करावलम्बम् ॥ २॥
 
 
नित्यान्नदाननिरताखिलरोगहारिन्,
 
भाग्यप्रदानपरिपूरितभक्तकाम ।
 
 
शृत्यागमप्रणववाच्यनिजस्वरूप,
 
वल्लीशनाथ मम देहि करावलम्बम् ॥ ३॥
 
 
क्रौञ्चासुरेन्द्रपरिखण्डन शक्तिशूल-,
 
चापादिशस्त्रपरिमण्डितदिव्यपाणे ।
 
 
श्रीकुण्डलीशधरतुण्डशिखीन्द्रवाहधृततुण्ड,
 
वल्लीशनाथ मम देहि करावलम्बम् ॥ ४॥
 
 
देवाधिदेवरथमण्डलमध्यवेऽद्य,
 
देवेन्द्रपीठनकरं दृढचापहस्तम् ।
 
 
शूरं निहत्य सुरकोटिभिरीड्यमान,
 
वल्लीशनाथ मम देहि करावलम्बम् ॥ ५॥
 
 
हारादिरत्नमणियुक्तकिरीटहार,
 
केयूरकुण्डललसत्कवचाभिरामम् ।
 
 
हे वीर तारकजयामरवृन्दवन्द्य,
 
वल्लीशनाथ मम देहि करावलम्बम् ॥ ६॥
 
 
पञ्चाक्षरादिमनुमन्त्रितगाङ्गतोयैः,
 
पञ्चामृतैः प्रमुदितेन्द्रमुखैर्मुनीन्द्रैः ।
 
 
पट्टाभिषिक्तहरियुक्त परासनाथ,
 
वल्लीशनाथ मम देहि करावलम्बम् ॥ ७॥
 
 
श्रीकार्तिकेय करुणामृतपूर्णदृष्ट्या,
 
कामादिरोगकलुषीकृतदुष्टचित्तम् ।
 
 
सिक्त्वा तु मामव कलाधरकान्तिकान्त्या,
 
वल्लीशनाथ मम देहि करावलम्बम् ॥ ८॥
 
 
सुब्रह्मण्याष्टकं पुण्यं ये पठन्ति द्विजोत्तमाः ।
 
ते सर्वे मुक्तिमायान्ति सुब्रह्मण्यप्रसादतः ॥ 9
 
 
सुब्रह्मण्याष्टकमिदं प्रातरुत्थाय यः पठेत् ।
 
कोटिजन्मकृतं पापं तत्क्षणादेव नश्यति ॥ 10
 
 
॥ इति श्रीसुब्रह्मण्य करावलम्बस्तोत्रं सम्पूर्णम् ॥
 
 Karavalamba Stotram श्री सुब्रह्मण्य करावलम्ब स्तोत्रम्
 

 


Leave a comment