हनुमान कृत श्रीराम स्तुति 

नमो रामाय हरये विष्णवे प्रभविष्णवे, 
 
आदिदेवाय देवाय पुराणाय गदाभृते |
 
 
विष्टरे पुष्पके नित्यं निविष्टाय महात्मने,
 
प्रहष्ट वानरानीकजुष्टपादाम्बुजाय ते  ॥१॥
 
 
निष्पिष्ट राक्षसेन्द्राय जगदिष्टविधायिने,
 
नमः सहस्त्रशिरसे सहस्त्रचरणाय च |
 
 
सहस्त्राक्षाय शुद्धाय राघवाय च विष्णवे,
 
भक्तार्तिहारिणे तुभ्यं सीतायाः पतये  नमः  ॥२॥
 
 
हरये नारसिंहाय दैत्यराजविदारिणे,
 
नमस्तुभ्यं वराहाय दन्ष्ट्रोद्धृतवसुन्धर |
 
 
त्रिविक्रमयाय भवते बलियज्ञविभेदिने,
 
नमो वामन रूपाय नमो मन्दरधारिणे ॥३॥
 
 
नमस्ते मत्स्यरूपाय त्रयीपालनकारिणे,
 
नमः परशुरामाय क्षत्रियान्तकराय ते ।
 
 
नमस्ते राक्षसघ्नाय नमो राघवरूपिणे,
 
महादेवमहाभीममहाकोदण्डभेदिने  ॥४॥
 
 
क्षत्रियान्तकरक्रूरभार्गवत्रास​कारिणे,
 
नमोस्त्वहल्यासंतापहारिणे चापधारिणे ।
 
 
नागायुतबलोपेतताटकादेहहारिणे,
 
शिलाकठिनविस्तारवालिवक्षोविभेदि​ने ॥५॥
 
 
नमो मायामृगोन्माथकारिणेsज्ञानहारिणे,
 
दशस्यन्दनदु:खाब्धिशोषणागत्स्यरूपिणे ।
 
 
अनेकोर्मिसमाधूतसमुद्रमदहारिणे,
 
मैथिलीमानसाम्भोजभानवे लोकसाक्षिणे ॥६॥
 
 
राजेन्द्राय नमस्तुभ्यं जानकीपतये हरे,
 
तारकब्रह्मणे तुभ्यं नमो राजीवलोचन ।
 
 
रामाय रामचन्द्राय वरेण्याय सुखात्मने,
 
विश्वामित्रप्रियायेदं नमः खरविदारिणे ॥ ७॥
 
 
प्रसीद देवदेवेश भक्तानामभयप्रद,
 
रक्ष मां करुणासिन्धो रामचन्द्र नमोsस्तु ते ।
 
 
रक्ष मां वेदवचसामप्यगोचर राघव,
 
पाहि मां कृपया राम शरणं त्वामुपैम्यहम्॥८॥
 
 
रघुवीर महामोहमपाकुरु ममाधुना,
 
स्नाने चाचमने भुक्तौ जाग्रत्स्वप्नसुषुप्तिषु |
 
सर्वावस्थासु सर्वत्र पाहि मां रघुनन्दन ॥९॥
 
 
महिमानं तव स्तोतुं कः समर्थो जगत्त्रये ।
 
त्वमेव त्वन्महत्वं वै जानासि रघुनन्दन ॥१०॥
 

 

हनुमान कृत श्रीराम स्तुति,Hanuman Kruta Sri Ram Stuti
हनुमान कृत श्रीराम स्तुति

Leave a comment