माँ बगलामुखी पञ्जर न्यास स्तोत्र 


बगला पूर्वतो रक्षेद् आग्नेय्यां च गदाधरी।

 पीताम्बरा दक्षिणे च स्तम्भिनी चैव नैऋते ।।1।।
 
 
जिह्वाकीलिन्यतो रक्षेत् पश्चिमे सर्वदा हि माम्।
 
वायव्ये च मदोन्मत्ता कौवेर्यां च त्रिशूलिनी ।।2।।
 
 
ब्रह्मास्त्रदेवता पातु ऐशान्यां सततं मम।
 
 
संरक्षेन् मां तु सततं पाताले स्तब्धमातृका ।।3।।
 
 
ऊर्ध्वं रक्षेन् महादेवी जिह्वा-स्तम्भन-कारिणी।
 
एवं दश दिशो रक्षेद् बगला सर्व-सिद्धिदा ।।4।।
 
 
एवं न्यास-विधिं कृत्वा यत् किञ्चिज्जपमाचरेत्।
 
तस्याः संस्मरेणादेव शत्रूणां स्तम्भनं भवेत् ।।5।।
 


Baglamukhi Panjar Nyas Stotram,माँ बगलामुखी पञ्जर न्यास स्तोत्र
माँ बगलामुखी पञ्जर न्यास स्तोत्र

Leave a comment