तांत्रोक्त भैरव कवच 

 
ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः ।
 
पातु मां बटुको देवो भैरवः सर्वकर्मसु ॥
 
 
पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा ।
 
आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः ॥
 
 
नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे ।
 
वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः ॥
 
 
भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा ।
 
संहार भैरवः पायादीशान्यां च महेश्वरः ॥
 
 
ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः ।
 
सद्योजातस्तु मां पायात् सर्वतो देवसेवितः ॥
 
 
रामदेवो वनान्ते च वने घोरस्तथावतु ।
 
जले तत्पुरुषः पातु स्थले ईशान एव च ॥
 
 
डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभुः ।
 
हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः ॥
 
 
पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः ।
 
मालिनी पुत्रकः पातु पशूनश्वान् गंजास्तथा ॥
 
 
महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ।
 
वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥
 
 
तांत्रोक्त भैरव कवच,Tantrokt Bhairav Kavach
तांत्रोक्त भैरव कवच

Leave a comment