सूर्य कवच 


श्रीसूर्यध्यानम्
 
रक्तांबुजासनमशेषगुणैकसिन्धुं
 
भानुं समस्तजगतामधिपं भजामि।
 
पद्मद्वयाभयवरान् दधतं कराब्जैः
 
माणिक्यमौलिमरुणाङ्गरुचिं त्रिनेत्रम्॥
 
श्री सूर्यप्रणामः
 
जपाकुसुमसङ्काशं काश्यपेयं महाद्युतिम्।
 
ध्वान्तारिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ॥
 
 
। याज्ञवल्क्य उवाच ।
 
श्रुणुष्व मुनिशार्दूल सूर्यस्य कवचं शुभम् ।
 
शरीरारोग्यदं दिव्यं सर्व सौभाग्यदायकम् ॥ १॥
 
 
दैदिप्यमानं मुकुटं स्फ़ुरन्मकरकुण्डलम् ।
 
ध्यात्वा सहस्रकिरणं स्तोत्रमेतदुदीरयेत्॥२ ॥
 
 
शिरो मे भास्करः पातु ललाटे मेSमितद्दुतिः ।
 
नेत्रे दिनमणिः पातु श्रवणे वासरेश्वरः ॥३ ॥
 
 
घ्राणं धर्म धृणिः पातु वदनं वेदवाहनः ।
 
जिह्वां मे मानदः पातु कंठं मे सुरवंदितः ॥ ४ ॥
 
 
स्कंधौ प्रभाकरं पातु वक्षः पातु जनप्रियः ।
 
पातु पादौ द्वादशात्मा सर्वागं सकलेश्वरः ॥५ ॥
 
 
सूर्यरक्षात्मकं स्तोत्रं लिखित्वा भूर्जपत्रके ।
 
दधाति यः करे तस्य वशगाः सर्वसिद्धयः ॥६ ॥
 
 
सुस्नातो यो जपेत्सम्यक् योSधीते स्वस्थ मानसः ।
 
स रोगमुक्तो दीर्घायुः सुखं पुष्टिं च विंदति ॥ ७ ॥
 
 
॥ इति श्री माद्याज्ञवल्क्यमुनिविरचितं सूर्यकवचस्तोत्रं संपूर्णं ॥
 
 
Surya Kavach,सूर्य कवच
सूर्य कवच

Leave a comment